Occurrences

Bhāradvājagṛhyasūtra
Kauśikasūtra
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Kumārasaṃbhava
Kūrmapurāṇa
Sāṃkhyakārikābhāṣya
Śikṣāsamuccaya
Sarvāṅgasundarā
Āyurvedadīpikā

Bhāradvājagṛhyasūtra
BhārGS, 1, 23, 8.11 yā svapantaṃ bodhayati yasyai vijātāyāṃ manaḥ /
Kauśikasūtra
KauśS, 7, 10, 18.0 yasyedam ā rajo 'tharvāṇaṃ aditir dyaur diteḥ putrāṇām bṛhaspate savitar ity abhyuditaṃ brahmacāriṇaṃ bodhayati //
Taittirīyasaṃhitā
TS, 5, 2, 2, 57.1 bodhayaty evainam //
TS, 5, 4, 10, 41.0 yathā vyāghraṃ suptam bodhayati tādṛg eva tat //
TS, 5, 4, 10, 43.0 yathā vasīyāṃsam bhāgadheyena bodhayati tādṛg eva tat //
Taittirīyāraṇyaka
TĀ, 5, 6, 9.7 bodhayaty evainam /
Āpastambaśrautasūtra
ĀpŚS, 6, 1, 3.1 athainaṃ bodhayaty udbudhyasvāgne prati jāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
Śatapathabrāhmaṇa
ŚBM, 6, 8, 1, 6.3 buddhavatyetyāyai hy enam etad bodhayati //
Carakasaṃhitā
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Mahābhārata
MBh, 8, 22, 8.2 sa bodhayati cāpy enaṃ prāptakālam adhokṣajaḥ //
Kumārasaṃbhava
KumSaṃ, 8, 67.2 mekhalātaruṣu nidritān amūn bodhayaty asamaye śikhaṇḍinaḥ //
Kūrmapurāṇa
KūPur, 2, 5, 31.1 eko vedo bahuśākho hyanantas tvāmevaikaṃ bodhayatyekarūpam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 37.2, 1.6 ityevaṃ bodhayati buddhir yasyāvāyād apavargo bhavati /
Śikṣāsamuccaya
ŚiSam, 1, 58.16 śrāvakayānaṃ ca paṭhati svādhyāyati mīmāṃsate paribudhyate 'rthāṃś ca pāṭhayati yāvad bodhayati /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 14.0 ante ityanenaitad bodhayati ante avasāne na tv ādāv āpātamātre na ca madhye //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 84.19, 12.0 vātaṃ cātikopayatīti vacanena pittakaphāv alpaṃ kopayatīti bodhayati evaṃ pittaṃ cātikopayati kaphaṃ cātikopayatītyetayorapi vācyam //
ĀVDīp zu Ca, Nid., 1, 12.7, 6.0 iyaṃ ca kālaviśeṣaprāptyā balavadvyādhijanikā saṃprāptivyādher viśeṣaṃ sphuṭameva bodhayati //