Occurrences

Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Śyainikaśāstra

Atharvaveda (Śaunaka)
AVŚ, 10, 1, 19.1 upāhṛtam anubuddhaṃ nikhātaṃ vairaṃ tsāry anv avidāma kartram /
Śatapathabrāhmaṇa
ŚBM, 4, 6, 9, 5.1 tatho evaitasmād etad annādyam upāhṛtam apacikramiṣati /
Mahābhārata
MBh, 1, 119, 30.3 upāhṛtaṃ naraistatra kuśalaiḥ sūdakarmaṇi /
MBh, 2, 48, 21.2 anyaiścopāhṛtānyatra ratnānīha mahātmabhiḥ //
MBh, 5, 84, 9.1 āvikaṃ bahu susparśaṃ pārvatīyair upāhṛtam /
MBh, 15, 34, 12.1 tataḥ sa rājā pradadau tāpasārtham upāhṛtān /
Rāmāyaṇa
Rām, Bā, 65, 19.1 teṣāṃ jijñāsamānānāṃ vīryaṃ dhanur upāhṛtam /
Rām, Ki, 37, 1.1 pratigṛhya ca tat sarvam upāyanam upāhṛtam /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 11.2 vāṇyānurāgakalayātmajavad gṛṇantaḥ saṃbodhayanty aham ivāham upāhṛtas taiḥ //
BhāgPur, 10, 4, 11.2 upāhṛtorubalibhiḥ stūyamānedamabravīt //
Bhāratamañjarī
BhāMañj, 1, 57.2 bhagavannāparādho me muktakeśairupāhṛtam /
Kathāsaritsāgara
KSS, 3, 4, 249.1 snehena rājaputryā ca svahastābhyāmupāhṛtaḥ /
Śyainikaśāstra
Śyainikaśāstra, 7, 10.1 tajjñairupāhṛtān bhakṣyān sādhuśūlyāmiṣāṇi ca /