Occurrences

Taittirīyasaṃhitā
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Yogasūtrabhāṣya
Hitopadeśa
Sarvāṅgasundarā
Ānandakanda
Dhanurveda

Taittirīyasaṃhitā
TS, 2, 1, 5, 7.12 vaibhīdaka idhmo bhinatty evainam //
TS, 2, 1, 7, 7.13 vaibhīdaka idhmo bhinatty evainam //
TS, 2, 1, 8, 3.2 vaibhīdaka idhmo bhinatty evainam /
Arthaśāstra
ArthaŚ, 1, 15, 10.1 teṣāṃ hi pramādamadasuptapralāpāḥ kāmādir utsekaḥ pracchanno 'vamato vā mantraṃ bhinatti //
ArthaŚ, 1, 15, 15.1 saiṣā mantriparamparā mantraṃ bhinatti //
Carakasaṃhitā
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 50.1 kiṃcidamlaṃ hi saṃgrāhi kiṃcidamlaṃ bhinatti ca /
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Śār., 2, 14.1 bhinatti yāvadbahudhā prapannaḥ śukrārtavaṃ vāyuratipravṛddhaḥ /
Ca, Śār., 5, 16.1 yayā bhinattyatibalaṃ mahāmohamayaṃ tamaḥ //
Mahābhārata
MBh, 2, 57, 9.1 bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ /
MBh, 6, 55, 29.1 bhinattyekena bāṇena sumuktena patatriṇā /
MBh, 12, 92, 32.2 bhinatti na ca maryādāṃ sa rājño dharma ucyate //
MBh, 12, 309, 41.1 purā śarīram antako bhinatti rogasāyakaiḥ /
MBh, 14, 17, 16.2 bhinatti jīvasthānāni tāni marmāṇi viddhi ca //
Manusmṛti
ManuS, 7, 66.1 dūta eva hi saṃdhatte bhinatty eva ca saṃhatān /
Rāmāyaṇa
Rām, Utt, 13, 9.2 tāni gatvā susaṃkruddho bhinatti sma daśānanaḥ //
Saundarānanda
SaundĀ, 9, 32.1 yathā hi nṛbhyāṃ karapatramīritaṃ samucchritaṃ dāru bhinattyanekadhā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 9.2 āśu kṣārāmbugaṇḍūṣo bhinatti śleṣmaṇaś cayam //
AHS, Cikitsitasthāna, 11, 20.2 bhinatti vātasambhūtāṃ tat pītaṃ śīghram aśmarīm //
AHS, Cikitsitasthāna, 11, 26.2 bhinatti kaphajām āśu sādhitaṃ ghṛtam aśmarīm //
AHS, Kalpasiddhisthāna, 2, 42.1 sudhā bhinatti doṣāṇāṃ mahāntam api saṃcayam /
AHS, Utt., 38, 38.1 bhinatti viṣam ālarkaṃ ghanavṛndam ivānilaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 127.2 rahasyaṃ na bhinatty etat tāvan nyāyyam ito gatam //
Suśrutasaṃhitā
Su, Sū., 44, 80.1 bhinattyāśveva doṣāṇāṃ rogān hanti ca dustarān /
Su, Sū., 45, 82.2 prahlādanaṃ prīṇanaṃ ca bhinattyāśu malaṃ ca tat /
Su, Nid., 7, 19.2 śalyaṃ yadannopahitaṃ tadantraṃ bhinatti yasyāgatamanyathā vā //
Su, Cik., 1, 70.1 pakvaṃ bhinatti bhinnaṃ ca śodhayedropayettathā /
Su, Cik., 7, 8.1 bhinatti vātasambhūtāmaśmarīṃ kṣipram eva tu /
Su, Cik., 7, 12.2 bhinatti pittasambhūtāmaśmarīṃ kṣipram eva tu //
Su, Cik., 7, 15.2 bhinatti kaphasambhūtāmaśmarīṃ kṣipram eva tu //
Su, Cik., 7, 22.1 eṣa kṣāro 'śmarīṃ gulmaṃ śarkarāṃ ca bhinattyapi /
Su, Cik., 13, 16.2 śarkarāṃ cirasambhūtāṃ bhinatti ca tathāśmarīm //
Su, Cik., 22, 28.2 bhinattyupekṣite dante hanukāsthi gatirdhruvam //
Su, Ka., 4, 41.1 yenāntareṇa tu kalāṃ kālakalpaṃ bhinatti hi /
Yogasūtrabhāṣya
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
Hitopadeśa
Hitop, 3, 47.3 atiśītalam apy ambhaḥ kiṃ bhinatti na bhūbhṛtaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 29, 18.1 kiṃcid amlarasaṃ grāhi kiṃcid amlaṃ bhinatti ca /
Ānandakanda
ĀK, 1, 16, 32.2 durnāmāni ca ṣaḍbhinatti harate sarvārtirogolbaṇaṃ mehaughaṃ ca lunāti śoṇitadaraṃ vidhvaṃsate sevanāt //
Dhanurveda
DhanV, 1, 143.2 bhinatti dṛḍhabhedyāni sāyako nātra saṃśayaḥ //
DhanV, 1, 146.2 yo bhinatti na tasyeṣur vajriṇāpi ca bādhyate //
DhanV, 1, 148.1 caturviṃśaticarmāṇi yo bhinattīṣuṇā naraḥ /