Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Skandapurāṇa
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 101, 28.5 itīha kathayāmāsa bhagavān bādarāyaṇaḥ //
MBh, 1, 119, 38.96 tacca sarvam aśeṣeṇa kathayāmāsa pāṇḍavaḥ /
MBh, 1, 153, 6.1 kathayāmāsa deśān sa tīrthāni vividhāni ca /
MBh, 1, 153, 12.2 kathayāmāsa tat sarvaṃ draupadīsaṃbhavaṃ tadā //
MBh, 1, 169, 20.4 gatvaikā kathayāmāsa kṣatriyāṇām upahvare /
MBh, 1, 210, 12.2 āpagānāṃ vanānāṃ ca kathayāmāsa sātvate //
MBh, 1, 212, 1.35 āpagānāṃ vanānāṃ ca kathayāmāsa yādave /
MBh, 2, 1, 16.3 kathayāmāsa daiteyaḥ pāṇḍuputreṣu bhārata //
MBh, 2, 38, 36.1 tataḥ sa kathayāmāsa dṛṣṭvā haṃsasya kilbiṣam /
MBh, 3, 104, 5.3 kathayāmāsa māhātmyaṃ sagarasya mahātmanaḥ //
MBh, 3, 177, 3.2 kathayāmāsa tat sarvaṃ grahaṇādi viceṣṭitam //
MBh, 3, 178, 47.2 kathayāmāsa tat sarvaṃ dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 182, 6.2 teṣāṃ ca tad yathāvṛttaṃ kathayāmāsa vai tadā //
MBh, 3, 203, 14.3 vyādhaḥ sa kathayāmāsa brāhmaṇāya mahātmane //
MBh, 3, 266, 67.1 pratyayārthaṃ kathāṃ cemāṃ kathayāmāsa jānakī /
MBh, 3, 284, 3.2 āsīnna ca sa dharmātmā kathayāmāsa kasyacit //
MBh, 4, 66, 11.3 tadārjunasya vairāṭiḥ kathayāmāsa vikramam //
MBh, 5, 14, 12.2 tataḥ sā kathayāmāsa nahuṣasya viceṣṭitam //
MBh, 5, 176, 30.2 sarvam eva yathātattvaṃ kathayāmāsa bhārgave //
MBh, 6, 91, 3.1 kathayāmāsa durdharṣo viniḥśvasya punaḥ punaḥ /
MBh, 7, 60, 6.1 tatastat kathayāmāsa yathādṛṣṭaṃ dhanaṃjayaḥ /
MBh, 8, 69, 12.2 kathayāmāsa karṇasya nidhanaṃ yadunandanaḥ //
MBh, 9, 38, 14.2 kathayāmāsa tat sarvam ṛṣīṇāṃ bhāvitātmanām //
MBh, 9, 38, 19.2 kathayāmāsa tat sarvam ṛṣīṇāṃ bhāvitātmanām //
MBh, 12, 1, 22.1 toyakarmaṇi yaṃ kuntī kathayāmāsa sūryajam /
MBh, 12, 2, 1.3 kathayāmāsa tat sarvaṃ yathā śaptaḥ sa sūtajaḥ //
MBh, 12, 124, 21.2 kathayāmāsa bhagavān devendrāya kurūdvaha //
MBh, 12, 126, 12.1 tataḥ sa kathayāmāsa kathā dharmārthasaṃhitāḥ /
MBh, 12, 310, 24.2 sa devacaritānīha kathayāmāsa me sadā //
MBh, 12, 326, 111.1 mama cāpi pitā tāta kathayāmāsa śaṃtanuḥ /
MBh, 12, 336, 59.2 kathayāmāsa dharmajño dharmarājñe dvijottamaḥ //
MBh, 13, 14, 9.3 upaspṛśya śucir bhūtvā kathayāmāsa dhīmataḥ //
MBh, 13, 126, 50.2 kathayāmāsa devarṣiḥ pūrvavṛttāṃ kathāṃ śubhām //
MBh, 14, 15, 8.2 niścayajñaḥ sa pārthāya kathayāmāsa keśavaḥ //
MBh, 14, 58, 20.2 kathayāmāsa taṃ kṛṣṇaḥ pṛṣṭaḥ pitrā mahāhavam //
MBh, 14, 65, 25.2 kathayāmāsa durdharṣastathā caitanna saṃśayaḥ //
MBh, 14, 88, 7.2 arjunaṃ kathayāmāsa bahusaṃgrāmakarśitam //
MBh, 15, 31, 10.2 gāndhāryāḥ kathayāmāsa sahadevam upasthitam //
MBh, 18, 4, 8.2 tato 'sya bhagavān indraḥ kathayāmāsa devarāṭ //
Rāmāyaṇa
Rām, Bā, 1, 46.1 sa cāsya kathayāmāsa śabarīṃ dharmacāriṇīm /
Rām, Bā, 1, 49.3 vālinaś ca balaṃ tatra kathayāmāsa vānaraḥ //
Rām, Bā, 10, 1.2 yathā sa devapravaraḥ kathayāmāsa buddhimān //
Rām, Bā, 23, 6.2 kathayāmāsa dharmātmā tasya śabdasya niścayam //
Rām, Bā, 30, 23.1 codito rāmavākyena kathayāmāsa suvrataḥ /
Rām, Bā, 56, 12.1 sa vasiṣṭhaṃ samāhūya kathayāmāsa cintitam /
Rām, Ay, 41, 13.2 kathayāmāsa sūtāya rāmasya vividhān guṇān //
Rām, Ay, 110, 25.2 śrūyatām iti coktvā vai kathayāmāsa tāṃ kathām //
Rām, Utt, 1, 8.2 agastyaṃ kathayāmāsa samprāptam ṛṣibhiḥ saha //
Rām, Utt, 5, 20.2 nivāsaṃ kathayāmāsa śakrasyevāmarāvatīm //
Rām, Utt, 76, 2.2 bhūya eva kathāṃ divyāṃ kathayāmāsa lakṣmaṇaḥ //
Rām, Utt, 79, 4.2 kathayāmāsa kākutsthastasya rājño yathāgatam //
Rām, Utt, 80, 2.2 kathayāmāsa dharmātmā prajāpatisutasya vai //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 24.1 sa tasmai kathayāmāsa deva na jñāyate kutaḥ /
BKŚS, 3, 112.2 gomukhaḥ kathayāmāsa preritaś cakravartinā //
BKŚS, 4, 12.2 caritaṃ kathayāmāsa sā citraṃ cakravartinaḥ //
BKŚS, 5, 88.1 lajjamānā yadā nāsau kathayāmāsa dohadam /
BKŚS, 22, 277.2 praviśya kathayāmāsa svāminyai śanakair asau //
Daśakumāracarita
DKCar, 1, 3, 12.1 tanniśamyābhinanditaparākramo rājavāhanastanniraparādhadaṇḍe daivamupālabhya tasmai krameṇātmacaritaṃ kathayāmāsa /
Harivaṃśa
HV, 1, 14.3 vistareṇānupūrvyā ca kathayāmāsa tāṃ kathām //
Kūrmapurāṇa
KūPur, 1, 29, 5.1 sa cāpi kathayāmāsa sarvajño bhagavānṛṣiḥ /
KūPur, 1, 30, 15.2 kathayāmāsa śiṣyebhyo bhagavān brahmavittamaḥ //
KūPur, 1, 37, 15.2 tīrthāni kathayāmāsa pṛthivyāṃ yāni kānicit //
KūPur, 2, 37, 43.2 kathayāmāsa viprāṇāṃ bhayādākulitekṣaṇā //
KūPur, 2, 44, 142.2 munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam //
Matsyapurāṇa
MPur, 52, 3.1 kathayāmāsa viśvātmā manave sūryasūnave /
MPur, 53, 31.3 manave kathayāmāsa bhūtagrāmasya lakṣaṇam //
MPur, 53, 47.2 māhātmyaṃ kathayāmāsa kūrmarūpī janārdanaḥ //
MPur, 114, 4.2 tebhyastu kathayāmāsa uttaraśravaṇaṃ tadā //
Viṣṇupurāṇa
ViPur, 1, 11, 14.2 ity uktaḥ sakalaṃ mātre kathayāmāsa tad yathā /
ViPur, 1, 11, 36.2 tataḥ sa kathayāmāsa surucyā yad udāhṛtam /
ViPur, 1, 19, 27.2 mene tadainaṃ tatpitre kathayāmāsa śikṣitam //
ViPur, 3, 17, 7.2 kathayāmāsa dharmajño vasiṣṭho 'smatpitāmahaḥ //
ViPur, 4, 1, 50.1 punaś ca praṇamya bhagavate tasmai yathābhimatān ātmanaḥ sa varān kathayāmāsa /
ViPur, 4, 6, 68.1 tāsāṃ cāpsarasām ūrvaśī kathayāmāsa //
ViPur, 5, 1, 13.2 kathayāmāsa tatsarvaṃ khedātkaruṇabhāṣiṇī //
ViPur, 5, 23, 6.2 papraccha nāradastasmai kathayāmāsa yādavān //
ViPur, 5, 27, 15.1 sā cāsmai kathayāmāsa na putrastvaṃ mameti vai /
ViPur, 5, 29, 2.2 kathayāmāsa daityasya narakasya viceṣṭitam //
ViPur, 5, 32, 18.1 yadā lajjākulā nāsyai kathayāmāsa sā sakhī /
Garuḍapurāṇa
GarPur, 1, 93, 2.4 tebhyaḥ sa kathayāmāsa viṣṇuṃ dhyātvā jitendriyaḥ //
GarPur, 1, 115, 83.2 kathayāmāsa vai pūrvaṃ tatra śuśrāva śaṅkaraḥ /
Kathāsaritsāgara
KSS, 4, 2, 55.2 sukṛtī kathayāmāsa pūrvajanmakathām imām //
Kālikāpurāṇa
KālPur, 52, 4.3 kathayāmāsa giriśastayoḥ samyaṅ nṛpottama //
Skandapurāṇa
SkPur, 5, 9.1 etatsarvamaśeṣeṇa kathayāmāsa sa prabhuḥ /
Śukasaptati
Śusa, 7, 9.13 tataḥ pṛṣṭaḥ sankathayāmāsa yatsindūrāddravyāgamaḥ /
Śusa, 16, 2.5 yadā ca tayātiśayena vidūṣito 'yaṃ tadā bandhūnāṃ kathayāmāsa yadiyaṃ bahiḥśāyinī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 74.2 kathayāmāsa cāvyagrā strīvākyaṃ nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 83, 48.3 samastaṃ kathayāmāsa vṛttāntaṃ svaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 83, 54.1 kathayāmāsa yadvṛttaṃ hanūmanteśvare nṛpa /
SkPur (Rkh), Revākhaṇḍa, 85, 54.1 samastaṃ kathayāmāsa yadvṛttaṃ hi purātanam /
SkPur (Rkh), Revākhaṇḍa, 97, 15.1 kathayāmāsa cātmānaṃ dṛṣṭvā taṃ kāmamohitam /
SkPur (Rkh), Revākhaṇḍa, 103, 166.1 evamuktastu vipro 'sau kathayāmāsa bhārata /
SkPur (Rkh), Revākhaṇḍa, 118, 3.2 kathayāmāsa tadvattamitihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 131, 18.1 bandhugarvasya gatvā tu kathayāmāsa taṃ paṇam /
SkPur (Rkh), Revākhaṇḍa, 159, 6.1 evamuktaḥ sa mārkaṇḍaḥ kathayāmāsa yogavit /
SkPur (Rkh), Revākhaṇḍa, 204, 5.2 kathayāmāsa tadvṛttamitihāsaṃ purātanam //
SkPur (Rkh), Revākhaṇḍa, 231, 48.2 tīrthāni kathayāmāsa purā pārthāya bhārgavaḥ //