Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Śyainikaśāstra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Buddhacarita
BCar, 4, 4.2 śobhitaṃ lakṣaṇairdīptaiḥ sahajairbhūṣaṇairiva //
BCar, 8, 6.1 sapuṇḍarīkairapi śobhitaṃ jalairalaṃkṛtaṃ puṣpadharairnagairapi /
Mahābhārata
MBh, 1, 23, 4.2 śobhitaṃ puṣpavarṣāṇi muñcadbhir mārutoddhutaiḥ /
MBh, 1, 68, 13.18 rājamārgeṇa mahatā suvibhaktena śobhitām /
MBh, 1, 76, 10.6 śrīr ivāyatapadmākṣī sarvalakṣaṇaśobhitā /
MBh, 1, 116, 4.1 jalasthānaiśca vividhaiḥ padminībhiśca śobhitam /
MBh, 1, 118, 7.6 śibikāyām athāropya śobhitāyām alaṃkṛtaiḥ //
MBh, 1, 118, 9.1 tāṃ tathā śobhitāṃ mālyair vāsobhiśca mahādhanaiḥ /
MBh, 1, 119, 30.6 gaṅgāṃ caivānuyāsyāma udyānavanaśobhitām /
MBh, 1, 119, 30.14 upasthānagṛhaiḥ śubhrair valabhībhiśca śobhitam /
MBh, 1, 119, 43.24 gaṅgāṃ vai mānayāmo 'dya udyānavanaśobhitām /
MBh, 1, 119, 43.32 upasthānagṛhaiḥ śuddhair valabhībhiśca śobhitam /
MBh, 1, 124, 24.1 te sma lakṣyāṇi vividhur bāṇair nāmāṅkaśobhitaiḥ /
MBh, 1, 176, 18.2 candanodakasiktaśca mālyadāmaiśca śobhitaḥ //
MBh, 1, 176, 22.1 asaṃbādhaśatadvāraiḥ śayanāsanaśobhitaiḥ /
MBh, 1, 176, 28.2 ratnapradānabahulaḥ śobhito naṭanartakaiḥ //
MBh, 1, 192, 7.189 citramālyāmbaradharaṃ patākāśataśobhitam /
MBh, 1, 199, 25.24 suvarṇamaṇicitreṇa śvetacchatreṇa śobhitam /
MBh, 1, 199, 25.49 aupavāhyam athāruhya divyacchatreṇa śobhitaḥ /
MBh, 1, 199, 33.1 tīkṣṇāṅkuśaśataghnībhir yantrajālaiśca śobhitam /
MBh, 1, 199, 46.7 nirantarā rājamārgāḥ strīratnaiḥ śobhitāḥ sitāḥ /
MBh, 1, 208, 1.3 abhyagacchat supuṇyāni śobhitāni tapasvibhiḥ //
MBh, 1, 211, 3.2 sa deśaḥ śobhito rājan dīpavṛkṣaiśca sarvaśaḥ //
MBh, 1, 213, 31.2 viveśa khāṇḍavaprasthaṃ patākādhvajaśobhitam //
MBh, 1, 213, 32.1 siktasaṃmṛṣṭapanthānaṃ puṣpaprakaraśobhitam /
MBh, 1, 216, 6.2 citram uccāvacair varṇaiḥ śobhitaṃ ślakṣṇam avraṇam //
MBh, 1, 216, 15.1 sa taṃ nānāpatākābhiḥ śobhitaṃ ratham uttamam /
MBh, 2, 3, 28.2 puṣpitaiḥ paṅkajaiścitrāṃ kūrmamatsyaiśca śobhitām //
MBh, 2, 7, 3.2 veśmāsanavatī ramyā divyapādapaśobhitā //
MBh, 2, 31, 18.2 bahukakṣyānvitān rājan dīrghikāvṛkṣaśobhitān //
MBh, 2, 31, 21.1 suvarṇajālasaṃvītānmaṇikuṭṭimaśobhitān /
MBh, 2, 43, 5.1 tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām /
MBh, 3, 61, 108.2 kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām //
MBh, 3, 88, 17.1 gandharvayakṣarakṣobhir apsarobhiś ca śobhitam /
MBh, 3, 98, 17.1 teṣu teṣvavakāśeṣu śobhitaṃ sumanoramam /
MBh, 3, 114, 5.1 ṛṣibhiḥ samupāyuktaṃ yajñiyaṃ giriśobhitam /
MBh, 3, 146, 3.1 śobhitaṃ sarvatoramyaiḥ puṃskokilakulākulaiḥ /
MBh, 3, 158, 52.3 nānāpakṣigaṇākīrṇaṃ puṣpitadrumaśobhitam //
MBh, 3, 198, 6.2 gopurāṭṭālakavatīṃ gṛhaprākāraśobhitām //
MBh, 3, 293, 3.2 dattarakṣāpratisarām anvālabhanaśobhitām /
MBh, 5, 19, 5.1 tasya meghaprakāśasya śastraistaiḥ śobhitasya ca /
MBh, 5, 19, 11.2 śobhitā puruṣaiḥ śūraiḥ putraiścāsya mahārathaiḥ //
MBh, 5, 181, 18.1 tato mām avahat sūto hayaiḥ paramaśobhitaiḥ /
MBh, 6, 17, 33.2 yantratomaratūṇīraiḥ patākābhiśca śobhitāḥ //
MBh, 6, 116, 7.1 sā pārthivaśatākīrṇā samitir bhīṣmaśobhitā /
MBh, 7, 47, 39.1 sa cakrareṇūjjvalaśobhitāṅgo babhāvatīvonnatacakrapāṇiḥ /
MBh, 7, 150, 9.1 tasya hemamayaṃ citraṃ bahurūpāṅgaśobhitam /
MBh, 7, 172, 60.1 śubhāṅgadaṃ nāgayajñopavītiṃ viśvair gaṇaiḥ śobhitaṃ bhūtasaṃghaiḥ /
MBh, 8, 17, 92.3 yathaiva ca sito meghaḥ śakracāpena śobhitaḥ //
MBh, 8, 26, 58.1 patākinaṃ vajranipātanisvanaṃ sitāśvayuktaṃ śubhatūṇaśobhitam /
MBh, 9, 8, 23.1 kabandhaśatasaṃkīrṇaṃ chatracāmaraśobhitam /
MBh, 9, 36, 60.1 atimuktakaṣaṇḍaiśca pārijātaiśca śobhitam /
MBh, 9, 44, 2.1 tato himavatā datte maṇipravaraśobhite /
MBh, 11, 16, 21.1 śobhitaṃ puruṣavyāghrair bhīṣmakarṇābhimanyubhiḥ /
MBh, 12, 48, 2.1 rathaiste nagarākāraiḥ patākādhvajaśobhitaiḥ /
MBh, 12, 87, 8.1 ūrjasvinaranāgāśvaṃ catvarāpaṇaśobhitam /
MBh, 13, 11, 15.2 nadīṣu haṃsasvananāditāsu krauñcāvaghuṣṭasvaraśobhitāsu //
MBh, 13, 11, 16.1 vistīrṇakūlahradaśobhitāsu tapasvisiddhadvijasevitāsu /
MBh, 13, 14, 31.2 puṣpagulmalatākīrṇaṃ kadalīṣaṇḍaśobhitam //
MBh, 13, 27, 53.2 manyate puruṣo ''tmānaṃ diviṣṭham iva śobhitam //
MBh, 13, 27, 89.1 madhupravāhā ghṛtarāgoddhṛtābhir mahormibhiḥ śobhitā brāhmaṇaiśca /
MBh, 13, 110, 66.3 vaijayantīsahasraiśca śobhitaṃ gītanisvanaiḥ //
MBh, 13, 126, 38.2 tapasvivratasaṃdīptā jñānavijñānaśobhitāḥ //
MBh, 13, 139, 15.2 prāsādair apsarobhiśca divyaiḥ kāmaiśca śobhitam /
MBh, 14, 90, 35.2 gandharvagaṇasaṃkīrṇaḥ śobhito 'psarasāṃ gaṇaiḥ //
MBh, 15, 8, 14.1 kratubhir dakṣiṇāvadbhir annaparvataśobhitaiḥ /
MBh, 15, 31, 3.2 śūnyaṃ mṛgagaṇākīrṇaṃ kadalīvanaśobhitam //
Rāmāyaṇa
Rām, Bā, 5, 8.1 rājamārgeṇa mahatā suvibhaktena śobhitā /
Rām, Bā, 5, 16.2 sarvaratnasamākīrṇāṃ vimānagṛhaśobhitām //
Rām, Bā, 23, 13.2 siṃhavyāghravarāhaiś ca vāraṇaiś cāpi śobhitam //
Rām, Bā, 30, 22.1 bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ /
Rām, Bā, 76, 10.1 maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ /
Rām, Ay, 9, 32.1 jaghanaṃ tava nirghuṣṭaṃ raśanādāmaśobhitam /
Rām, Ay, 13, 23.1 prapanno rājamārgaṃ ca patākādhvajaśobhitam /
Rām, Ay, 13, 25.1 mahākapāṭapihitaṃ vitardiśataśobhitam /
Rām, Ay, 45, 19.2 harmyaprāsādasampannāṃ gaṇikāvaraśobhitām //
Rām, Ay, 74, 17.2 tatrendrakīlapratimāḥ pratolīvaraśobhitāḥ //
Rām, Ay, 74, 18.2 patākāśobhitāḥ sarve sunirmitamahāpathāḥ //
Rām, Ay, 75, 14.2 daśarathasutaśobhitā sabhā sadaśaratheva babhau yathā purā //
Rām, Ay, 85, 41.1 suvarṇamaṇimuktena pravālena ca śobhitāḥ /
Rām, Ay, 93, 19.2 rukmapṛṣṭhair mahāsāraiḥ śobhitāṃ śatrubādhakaiḥ //
Rām, Ay, 93, 20.2 śobhitāṃ dīptavadanaiḥ sarpair bhogavatīm iva //
Rām, Ay, 93, 21.2 rukmabinduvicitrābhyāṃ carmabhyāṃ cāpi śobhitām //
Rām, Ay, 94, 38.1 prahṛṣṭanaranārīkaḥ samājotsavaśobhitaḥ /
Rām, Ār, 1, 4.2 samidbhis toyakalaśaiḥ phalamūlaiś ca śobhitam //
Rām, Ār, 1, 7.2 puṇyaiś ca niyatāhāraiḥ śobhitaṃ paramarṣibhiḥ //
Rām, Ār, 10, 37.1 sthalaprāye vanoddeśe pippalīvanaśobhite /
Rām, Ār, 10, 65.1 tasyāyam āśramo bhrātus taṭākavanaśobhitaḥ /
Rām, Ār, 14, 11.2 adūre dṛśyate ramyā padminī padmaśobhitā //
Rām, Ār, 33, 14.1 atyantaniyatāhāraiḥ śobhitaṃ paramarṣibhiḥ /
Rām, Ār, 46, 12.2 sarvakāmaphalair vṛkṣaiḥ saṃkulodyānaśobhitā //
Rām, Ār, 58, 28.2 sā hi campakavarṇābhā grīvā graiveyaśobhitā //
Rām, Ār, 59, 13.2 idaṃ ca hi vanaṃ śūra bahukandaraśobhitam //
Rām, Ār, 68, 12.1 ṛṣyamūke girivare pampāparyantaśobhite /
Rām, Ār, 69, 6.2 rāma saṃjātavālūkāṃ kamalotpalaśobhitām //
Rām, Ār, 71, 16.2 matsyakacchapasambādhāṃ tīrasthadrumaśobhitām //
Rām, Ki, 13, 7.2 śobhitān sajalān mārge taṭākāṃś ca vyalokayan //
Rām, Ki, 25, 37.1 hṛṣṭapuṣṭajanākīrṇā patākādhvajaśobhitā /
Rām, Ki, 32, 6.2 divyamālyāmbaradhāraiḥ śobhitāṃ priyadarśanaiḥ //
Rām, Ki, 32, 13.2 prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca //
Rām, Ki, 39, 20.2 mahīṃ kālamahīṃ caiva śailakānanaśobhitām //
Rām, Ki, 41, 31.2 jātarūpamayair vṛkṣaiḥ śobhitāni supuṣpitaiḥ //
Rām, Ki, 41, 39.1 śobhitaṃ tarubhiś citrair nānāpakṣisamākulaiḥ /
Rām, Su, 12, 33.2 maṇipravarasopānāṃ muktāsikataśobhitām //
Rām, Su, 45, 4.1 tatastapaḥsaṃgrahasaṃcayārjitaṃ prataptajāmbūnadajālaśobhitam /
Rām, Yu, 3, 17.2 kāñcanair bahubhiḥ stambhair vedikābhiśca śobhitaḥ //
Rām, Yu, 29, 14.1 tāṃ śubhāṃ pravaradvārāṃ prākāravaraśobhitām /
Rām, Yu, 30, 21.2 kāñcanena ca sālena rājatena ca śobhitā //
Rām, Yu, 31, 21.1 patākāmālinīṃ ramyām udyānavanaśobhitām /
Rām, Yu, 109, 23.2 śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam //
Rām, Utt, 13, 5.1 sphāṭikaiḥ kāñcanaiścitraiḥ stambhaiḥ sarvatra śobhitam /
Rām, Utt, 25, 32.2 nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ //
Rām, Utt, 31, 23.1 sa tasyāḥ puline ramye nānākusumaśobhite /
Rām, Utt, 41, 5.2 śobhitāṃ śataśaścitraiścūtavṛkṣāvataṃsakaiḥ //
Rām, Utt, 41, 8.2 prākārair vividhākāraiḥ śobhitāśca śilātalaiḥ //
Rām, Utt, 62, 11.1 ardhacandrapratīkāśā yamunātīraśobhitā /
Rām, Utt, 62, 11.2 śobhitā gṛhamukhyaiśca śobhitā catvarāpaṇaiḥ //
Rām, Utt, 62, 11.2 śobhitā gṛhamukhyaiśca śobhitā catvarāpaṇaiḥ //
Rām, Utt, 79, 14.2 dṛṣṭapūrvā mayā kācid rūpeṇaitena śobhitā //
Rām, Utt, 91, 14.1 śobhite śobhanīyaiśca devāyatanavistaraiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 38.2 nivṛtte gomukhenoktam aho tātena śobhitam //
BKŚS, 17, 90.2 yakṣīkāmuka vandyo 'si sarvathā śobhitaṃ tvayā //
BKŚS, 20, 180.1 yuvām api rucau satyāṃ śobhitāśāvihāyasau /
Divyāvadāna
Divyāv, 8, 427.0 śatasahasraśobhitā bhaviṣyanti //
Divyāv, 8, 462.0 tataḥ supriyeṇa sārthavāhena trirākoṭite dvāre dvātriṃśat kinnarakanyā nirgatāḥ tāsāṃ pūrvikāṇāmantikādabhirūpatarāśca darśanīyatarāścāpsarasaḥ pratispardhinyaḥ śatasahasraśobhitāḥ //
Kūrmapurāṇa
KūPur, 1, 46, 38.1 nṛtyadbhirapsaraḥsaṅghair itaścetaśca śobhitam /
KūPur, 1, 47, 52.1 nandanairvividhākāraiḥ sravantībhiśca śobhitam /
KūPur, 1, 47, 53.1 patākābhirvicitrābhiranekābhiśca śobhitam /
KūPur, 1, 47, 60.1 praphullakusumodyānairitaścetaśca śobhitam /
Laṅkāvatārasūtra
LAS, 1, 44.60 rākṣasendra āha kirīṭāṅgadahāravajrasūtrāvabaddhābharaṇatanuśobhāśobhita dharmā eva prahātavyāḥ prāgevādharmāḥ /
Liṅgapurāṇa
LiPur, 1, 8, 84.1 nānāpuṣpasamākīrṇe vitānopari śobhite /
LiPur, 1, 45, 21.2 tathānyair vividhair vīraistalaṃ caiva suśobhitam //
LiPur, 1, 71, 26.2 padmarāgamayaiḥ śubhraiḥ śobhitaṃ candrasaṃnibhaiḥ //
LiPur, 1, 71, 27.2 śobhitaṃ tripuraṃ teṣāṃ pṛthakpṛthaganuttamaiḥ //
LiPur, 1, 71, 124.1 kalpakadrumajaiḥ puṣpaiḥ śobhitairalakaiḥ śubhaiḥ /
LiPur, 1, 72, 18.1 cāmarāsaktahastāgrāḥ sarvāḥ strīrūpaśobhitāḥ /
LiPur, 1, 76, 21.1 nṛtyadbhir apsaraḥsaṃghaiḥ sarvataḥ sarvaśobhitaiḥ /
LiPur, 1, 77, 22.2 hemnā yastu prakurvīta prāsādaṃ ratnaśobhitam //
LiPur, 1, 80, 30.2 śobhitābhiś ca vāpībhir divyāmṛtajalais tathā //
LiPur, 1, 84, 46.2 sarvadhātusamākīrṇaṃ vicitradhvajaśobhitam //
LiPur, 1, 84, 53.1 śṛṅgaiścaturbhiḥ saṃyuktaṃ vitānacchatraśobhitam /
LiPur, 1, 84, 53.2 gandhamālyais tathā dhūpaiścitraiścāpi suśobhitam //
LiPur, 1, 92, 12.1 praphullanānāvidhagulmaśobhitaṃ latāpratānādimanoharaṃ bahiḥ /
LiPur, 1, 92, 19.2 kusumitataruśākhālīnamattadvirephaṃ navakisalayaśobhāśobhitaṃ prāṃśuśākham //
LiPur, 1, 92, 40.2 nānāvṛkṣasamākīrṇe nānāvihagaśobhite //
LiPur, 2, 5, 6.1 triśaṅkordayitā bhāryā sarvalakṣaṇaśobhitā /
LiPur, 2, 5, 56.2 brūhi dharmabhṛtāṃ śreṣṭha sarvalakṣaṇaśobhitā //
LiPur, 2, 5, 99.2 namracāpānukaraṇapaṭubhrūyugaśobhitam //
LiPur, 2, 28, 24.1 aṣṭamaṅgalasaṃyuktaṃ vitānopariśobhitam /
LiPur, 2, 28, 47.2 aṣṭamāṅgulasaṃyuktaṃ maṅgalāṅkuraśobhitam //
LiPur, 2, 35, 7.1 suvarṇadaśaniṣkeṇa sarvaratnasuśobhitam /
LiPur, 2, 50, 46.1 bhūtale darpaṇaprakhye vitānopari śobhite /
Matsyapurāṇa
MPur, 23, 29.1 kadācidudyānagatāmapaśyadanekapuṣpābharaṇaiśca śobhitām /
MPur, 119, 32.1 samākuñcitajānusthamaṇibandhena śobhitam /
MPur, 119, 38.1 śobhitottamapārśvaṃ taṃ devamutpalaśīrṣakam /
MPur, 140, 55.2 sakapāṭagavākṣāṇi balibhiḥ śobhitāni ca //
MPur, 148, 53.1 sitacāmarajālena śobhite dakṣiṇāṃ diśam /
MPur, 154, 425.2 tvaramāṇā yayau veśma piturdivyārthaśobhitam //
MPur, 161, 88.2 sa dadarśa mṛgādhipaḥ sabhāyāṃ suracitaratnagavākṣaśobhitāyām //
MPur, 163, 65.2 mahānadaṃ ca lauhityaṃ śailakānanaśobhitam //
MPur, 172, 35.2 pitāmahamahāvīryaṃ sarvastrīratnaśobhitam //
MPur, 173, 3.2 ruciraṃ ratnajālaiśca hemajālaiśca śobhitam //
MPur, 173, 12.2 śobhitaṃ trāsayānaiśca tomaraiśca paraśvadhaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 1.0 atra trividhena kāryeṇa vidyākalāpaśusaṃjñakena tatraiva sthityutpattipralayān prāpnuvatā kalitaṃ śobhitaśabditaṃ nabhastārābhir ivetyarthaḥ //
Viṣṇupurāṇa
ViPur, 2, 5, 3.2 bhūmayo yatra maitreya varaprāsādaśobhitāḥ //
ViPur, 2, 5, 7.1 daityadānavakanyābhiritaścetaśca śobhite /
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 5, 23, 14.1 mahodyānāṃ mahāvaprāṃ taḍāgaśataśobhitām /
ViPur, 5, 30, 30.2 śaityāhlādakaraṃ tāmrabālapallavaśobhitam //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 6.1 sadā manojñaṃ svanadutsavotsukaṃ vikīrṇavistīrṇakalāpiśobhitam /
ṚtuS, Dvitīyaḥ sargaḥ, 9.1 vilolanetrotpalaśobhitānanairmṛgaiḥ samantād upajātasādhvasaiḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 16.1 sampannaśālinicayāvṛtabhūtalāni svasthasthitapracuragokulaśobhitāni /
ṚtuS, Caturthaḥ sargaḥ, 9.1 praphullanīlotpalaśobhitāni sonmādakādambavibhūṣitāni /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 10.2 jīvema te sundarahāsaśobhitam apaśyamānā vadanaṃ manoharam //
BhāgPur, 1, 15, 18.1 narmāṇyudārarucirasmitaśobhitāni he pārtha he 'rjuna sakhe kurunandaneti /
BhāgPur, 3, 15, 39.2 śyāme pṛthāv urasi śobhitayā śriyā svaścūḍāmaṇiṃ subhagayantam ivātmadhiṣṇyam //
BhāgPur, 3, 22, 21.3 dhiyopagṛhṇan smitaśobhitena mukhena ceto lulubhe devahūtyāḥ //
BhāgPur, 3, 25, 12.3 dhiyābhinandyātmavatāṃ satāṃ gatir babhāṣa īṣatsmitaśobhitānanaḥ //
BhāgPur, 4, 24, 47.1 prītiprahasitāpāṅgamalakai rūpaśobhitam /
BhāgPur, 8, 6, 6.1 kāñcīkalāpavalayahāranūpuraśobhitām /
Garuḍapurāṇa
GarPur, 1, 46, 18.2 pañcavarṇaiśca kusumaiḥ śobhitāni prakalpayet //
GarPur, 1, 47, 38.2 ādhārastu caturdhāraścaturmaṇḍapaśobhitaḥ //
GarPur, 1, 65, 98.1 nābhiḥ pradakṣiṇāvartā madhyaṃ trivaliśobhitam /
Kathāsaritsāgara
KSS, 4, 3, 4.2 piśaṅgajaṭayā mūrtyā śobhitaṃ śūlahastayā //
Rasaprakāśasudhākara
RPSudh, 1, 2.1 kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām /
RPSudh, 1, 3.2 kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham //
RPSudh, 3, 2.1 haṃsapākadaradaḥ suśobhito nikhilanimbarasena vimarditaḥ /
RPSudh, 3, 36.2 rasavaraṃ vimalaṃ ca suśobhitaṃ saśukapicchasamaṃ parimarditam //
Rasaratnasamuccaya
RRS, 6, 14.2 atiguptaṃ suvistīrṇaṃ kapāṭārgalaśobhitam //
RRS, 6, 34.1 aśvatthapattrasadṛśayonideśasuśobhitā /
RRS, 6, 41.2 kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam //
RRS, 7, 2.2 nānopakaraṇopetāṃ prākāreṇa suśobhitām //
Rasaratnākara
RRĀ, V.kh., 1, 46.1 aśvatthapattrasadṛśayonideśena śobhitā /
RRĀ, V.kh., 1, 52.1 kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam /
RRĀ, V.kh., 1, 54.1 kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam /
Rasendracūḍāmaṇi
RCūM, 3, 2.2 nānopakaraṇopetāṃ prākāreṇa suśobhitām //
Rasārṇava
RArṇ, 2, 70.1 śvetacāmarayormadhye muktāchattreṇa śobhitām /
RArṇ, 18, 222.2 dīptahemamayaṃ divyaṃ ratnamāṇikyaśobhitam //
Skandapurāṇa
SkPur, 13, 65.1 citrā mārakatī bhūmiḥ sauvarṇastambhaśobhitā /
SkPur, 13, 75.2 kumudāpītaśuklābhirbalākābhiśca śobhitā //
Tantrāloka
TĀ, 5, 46.1 parānandagatastiṣṭhedapānaśaśiśobhitaḥ /
TĀ, 8, 356.2 vāmā jyeṣṭhā ca raudrīti bhuvanatrayaśobhitam //
TĀ, 8, 360.2 mānāvṛteḥ suśuddhāvṛtpuratritayaśobhitā //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 19.1 bahucāmaraghaṇṭādidevakanyāsuśobhitam /
Ānandakanda
ĀK, 1, 2, 11.1 dīrghottuṅgaghrāṇakeśā vidrumādharaśobhitā /
ĀK, 1, 2, 242.2 cañcalā manmathāsaktā vidrumādharaśobhitāḥ //
ĀK, 1, 3, 38.1 caturbhujaṃ śūlapātravaradābhayaśobhitam /
ĀK, 1, 4, 8.2 digdvāraśobhitaṃ tasya karṇikāyāṃ nyasecchive //
ĀK, 1, 15, 254.1 svarṇapuṣpī ca kharjūrapatravat patraśobhitā /
ĀK, 1, 17, 77.1 nikṣipedathavā sārdrasikatātalpaśobhite /
ĀK, 1, 19, 20.2 malayānilasañcāro navapallavaśobhitāḥ //
ĀK, 1, 19, 42.1 diśaḥ praphullarucirakāśacāmaraśobhitāḥ /
ĀK, 1, 19, 92.2 uśīrapāṭalīpaṅktiśobhite bisavistṛte //
ĀK, 1, 19, 127.1 nṛtyatkekikalākīrṇakokilālāpaśobhite /
ĀK, 1, 20, 4.1 kundāgradantasubhagapallavādharaśobhita /
ĀK, 1, 21, 17.2 pāradenduhimaśvetaṃ bālaṃ dvibhujaśobhitam //
ĀK, 1, 21, 18.1 kiṅkiṇīmālayā baddhakarṇanūpuraśobhitam /
Śyainikaśāstra
Śyainikaśāstra, 6, 1.2 hṛṣṭān puṣṭān samālakṣya nūtanacchadaśobhitān //
Haribhaktivilāsa
HBhVil, 4, 50.2 kṛṣṇālayaṃ yaḥ kurute patākābhiś ca śobhitam /
HBhVil, 4, 54.1 yaḥ kuryāt kṛṣṇabhavanaṃ kadalīstambhaśobhitam /
HBhVil, 5, 350.2 suvarṇarekhābahulaṃ sphaṭikadyutiśobhitam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 27.1 tathāca kokilākīrṇaṃ manaḥkāntaṃ suśobhitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 29.2 divyahāṭakacitrāṅgī kanakojjvalaśobhitā //
SkPur (Rkh), Revākhaṇḍa, 10, 29.1 nagaragrāmaghoṣāḍhyāṃ purapattanaśobhitām /
SkPur (Rkh), Revākhaṇḍa, 10, 42.2 devatāyatanairnaikaiḥ pūjāsaṃskāraśobhitā //
SkPur (Rkh), Revākhaṇḍa, 10, 46.2 evaṃvidhaistapobhiśca narmadātīraśobhitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 4.1 suraiḥ pravālakamayairlāṅguladhvajaśobhitām /
SkPur (Rkh), Revākhaṇḍa, 20, 19.2 mukuṭena vicitreṇa dīptikāntena śobhitam //
SkPur (Rkh), Revākhaṇḍa, 20, 22.1 śobhitaṃ kaṭibhāgena vibhaktaṃ jānujaṅghayoḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 62.1 tasya madhye mahākāyaṃ saptakakṣaṃ suśobhitam /
SkPur (Rkh), Revākhaṇḍa, 26, 63.2 rukmapaṭṭatalākīrṇaṃ ratnabhūmyā suśobhitam //
SkPur (Rkh), Revākhaṇḍa, 28, 47.1 girikūṭanibhāstatra prāsādā ratnaśobhitāḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 35.2 tathā punarnavo jātaḥ sarvāvayavaśobhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 1.3 dadarśa svapuraṃ rājañchobhitaṃ citracatvaraiḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 4.1 devatāyatanair divyair dhvajamālāsuśobhitaiḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 21.1 svarṇaprākārasaṃyuktaṃ śobhitaṃ vividhāśramaiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 43.2 riporbhayaṃkaraṃ divyaṃ dhvajamālādiśobhitam //
SkPur (Rkh), Revākhaṇḍa, 51, 16.2 guhāmadhye mahādeva liṅgaṃ paramaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 52, 7.1 yantrādānaiḥ pratolībhiruccaiścānyaiḥ suśobhitā /
SkPur (Rkh), Revākhaṇḍa, 67, 71.1 vasantamāsaṃ saṃsṛjya udyānavanaśobhitam /
SkPur (Rkh), Revākhaṇḍa, 83, 41.2 pāṭalair badarairyuktaiḥ śamītindukaśobhitam //
SkPur (Rkh), Revākhaṇḍa, 83, 42.2 pārāvatakasaṅghānāṃ samantātsvaraśobhitam //
SkPur (Rkh), Revākhaṇḍa, 85, 32.2 kadambapāṭalākīrṇe bilvanāraṅgaśobhite //
SkPur (Rkh), Revākhaṇḍa, 85, 33.2 prabhūtabhūtasaṃyuktaṃ vanaṃ sarvatra śobhitam //
SkPur (Rkh), Revākhaṇḍa, 103, 180.1 sargapradaṃ samastasya kamalākaraśobhitam /
Sātvatatantra
SātT, 5, 22.2 dīrghāyatacaturbāhuṃ karapallavaśobhitam //