Occurrences

Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Suśrutasaṃhitā
Bhāratamañjarī
Kathāsaritsāgara

Bṛhatkathāślokasaṃgraha
BKŚS, 28, 113.2 madgṛhadvāram āgacchad dūrād unnamitānanā //
Daśakumāracarita
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Kirātārjunīya
Kir, 10, 61.2 adhikavitatalocanaṃ vadhūnām ayugapad unnamitabhru vīkṣitaṃ ca //
Kir, 14, 46.1 gabhīrarandhreṣu bhṛśaṃ mahībhṛtaḥ pratisvanair unnamitena sānuṣu /
Suśrutasaṃhitā
Su, Śār., 8, 8.9 unnamitavidaṣṭajihvāgrasyādhojihvāyām /
Su, Cik., 15, 9.2 mṛte cottānāyā ābhugnasakthyā vastrādhārakonnamitakaṭyā dhanvananagavṛttikāśālmalīmṛtsnaghṛtābhyāṃ mrakṣayitvā hastaṃ yonau praveśya garbham upaharet /
Bhāratamañjarī
BhāMañj, 13, 1085.2 īṣadunnamitaikabhrūrhāsapallavitādharā //
Kathāsaritsāgara
KSS, 3, 3, 168.2 yenāsmābhiḥ satāṃ madhye ciramunnamitaṃ śiraḥ //
KSS, 6, 1, 1.1 tarjayann iva vighnaughānnamitonnamitena yaḥ /