Occurrences

Taittirīyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Skandapurāṇa

Taittirīyabrāhmaṇa
TB, 2, 1, 2, 12.4 yathātithaye pradrutāya śūnyāyāvasathāyāhāryaṃ haranti /
Mahābhārata
MBh, 1, 187, 14.1 papraccha cainaṃ dharmātmā yathā te pradrutāḥ purā /
MBh, 3, 234, 27.2 saṃjahruḥ pradrutān aśvāñśaravegān dhanūṃṣi ca //
MBh, 6, 68, 27.1 tasyāśvāḥ pradrutā rājannihate rathasārathau /
MBh, 6, 100, 9.1 tad balaṃ pradrutaṃ dṛṣṭvā putro duryodhanastava /
MBh, 7, 44, 6.1 kṣatriyāṇām anīkāni pradrutānyabhidhāvatām /
MBh, 7, 93, 29.1 sa rathaḥ pradrutaḥ saṃkhye maṇḍalāni sahasraśaḥ /
MBh, 7, 93, 32.1 tān dṛṣṭvā pradrutān sarvān sātvatena śarārditān /
MBh, 7, 98, 56.3 tataste pradrutā vāhā rājaṃstasya mahātmanaḥ //
MBh, 7, 144, 32.1 rathā rathān samāsādya pradrutā vegavattaram /
MBh, 7, 172, 25.1 apare pradrutāstatra dahyamānā mahāgajāḥ /
MBh, 8, 18, 59.1 pradrutaṃ tu rathaṃ dṛṣṭvā dhṛṣṭadyumnasya māriṣa /
MBh, 8, 19, 55.1 padātīnāṃ tu sahasā pradrutānāṃ mahāmṛdhe /
MBh, 8, 39, 24.1 tasyāśvāḥ pradrutāḥ saṃkhye patite rathasārathau /
MBh, 8, 41, 5.2 tam eṣa pradrutaḥ saṃkhye dhṛṣṭadyumno mahārathaḥ //
MBh, 8, 44, 38.1 dṛṣṭvā tu pradrutāṃ senāṃ dhārtarāṣṭrasya sūtajaḥ /
MBh, 8, 58, 17.2 hataṃ pravihataṃ bāṇaiḥ sarvataḥ pradrutaṃ diśaḥ //
MBh, 8, 60, 1.2 tataḥ karṇaḥ kuruṣu pradruteṣu varūthinā śvetahayena rājan /
MBh, 9, 20, 31.2 tāvakāḥ pradrutā rājan duryodhanam ṛte nṛpam //
MBh, 9, 50, 36.1 digbhyastān pradrutān dṛṣṭvā muniḥ sārasvatastadā /
MBh, 9, 53, 27.1 duryodhano hate sainye pradruteṣu kṛpādiṣu /
MBh, 9, 57, 30.1 vyāyāmapradrutau tau tu vṛṣabhākṣau tarasvinau /
MBh, 11, 5, 7.1 sa teṣāṃ chidram anvicchan pradruto bhayapīḍitaḥ /
Rāmāyaṇa
Rām, Ki, 2, 14.1 yasmād udvignacetās tvaṃ pradruto haripuṃgava /
Rām, Yu, 22, 31.1 pradrutāśca pare trastā hanyamānā jaghanyataḥ /
Skandapurāṇa
SkPur, 12, 36.3 utthāya pradrutā tatra yatra tiṣṭhatyasau dvijaḥ //