Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Ṛgveda
Matsyapurāṇa

Atharvaprāyaścittāni
AVPr, 2, 7, 15.0 ud agne śucayas tava śukrā bhrājanta īrate //
Atharvaveda (Paippalāda)
AVP, 1, 107, 2.1 saṃ prerate anu vātasya viṣṭhā ainaṃ gacchanti samaneva yoṣāḥ /
AVP, 4, 5, 9.1 ūrdhvās tiṣṭhanti giraya ūrdhvā vātā ud īrate /
AVP, 4, 34, 3.1 tava vrate ni viśante janāsas tvayy udite prerate citrabhāno /
Atharvaveda (Śaunaka)
AVŚ, 13, 2, 1.1 ud asya ketavo divi śukrā bhrājanta īrate /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 39, 7.1 udut te madhumattamā giraḥ stomāsa īrate /
MS, 1, 5, 1, 16.1 ud agne śucayas tava śukrā bhrājanta īrate /
MS, 2, 7, 13, 10.1 uñ śuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
Taittirīyasaṃhitā
TS, 1, 5, 5, 12.1 ud agne śucayas tava śukrā bhrājanta īrate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 82.1 ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 12.2 ud agne śucayastava śukrā bhrājanta īrate tava jyotīṃṣyarcayo videghā3 iti //
Ṛgveda
ṚV, 1, 52, 1.1 tyaṃ su meṣam mahayā svarvidaṃ śataṃ yasya subhvaḥ sākam īrate /
ṚV, 1, 140, 5.1 ād asya te dhvasayanto vṛtherate kṛṣṇam abhvam mahi varpaḥ karikrataḥ /
ṚV, 1, 187, 5.2 pra svādmāno rasānāṃ tuvigrīvā iverate //
ṚV, 4, 45, 2.1 ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu /
ṚV, 5, 25, 7.2 mahiṣīva tvad rayis tvad vājā ud īrate //
ṚV, 5, 63, 4.2 tam abhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate //
ṚV, 5, 83, 3.2 dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ //
ṚV, 7, 56, 14.1 pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavas tiradhvam /
ṚV, 8, 3, 15.1 ud u tye madhumattamā gira stomāsa īrate /
ṚV, 8, 7, 7.1 ud u tye aruṇapsavaś citrā yāmebhir īrate /
ṚV, 8, 7, 17.1 ud u svānebhir īrata ud rathair ud u vāyubhiḥ /
ṚV, 8, 43, 1.2 gira stomāsa īrate //
ṚV, 8, 44, 4.2 agne śukrāsa īrate //
ṚV, 8, 44, 17.1 ud agne śucayas tava śukrā bhrājanta īrate /
ṚV, 8, 44, 25.2 giro vāśrāsa īrate //
ṚV, 9, 33, 4.1 tisro vāca ud īrate gāvo mimanti dhenavaḥ /
ṚV, 9, 50, 1.1 ut te śuṣmāsa īrate sindhor ūrmer iva svanaḥ /
ṚV, 9, 50, 2.1 prasave ta ud īrate tisro vāco makhasyuvaḥ /
ṚV, 9, 69, 6.1 sūryasyeva raśmayo drāvayitnavo matsarāsaḥ prasupaḥ sākam īrate /
ṚV, 9, 85, 7.1 atyam mṛjanti kalaśe daśa kṣipaḥ pra viprāṇām matayo vāca īrate /
ṚV, 9, 95, 3.1 apām ived ūrmayas tarturāṇāḥ pra manīṣā īrate somam accha /
ṚV, 10, 37, 9.1 yasya te viśvā bhuvanāni ketunā pra cerate ni ca viśante aktubhiḥ /
ṚV, 10, 97, 8.1 ucchuṣmā oṣadhīnāṃ gāvo goṣṭhād iverate /
ṚV, 10, 99, 4.2 apādo yatra yujyāso 'rathā droṇyaśvāsa īrate ghṛtaṃ vāḥ //
Matsyapurāṇa
MPur, 154, 465.1 itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā /