Occurrences

Pañcaviṃśabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bhāratamañjarī

Pañcaviṃśabrāhmaṇa
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
Mahābhārata
MBh, 5, 96, 16.1 akṣayāṇi kilaitāni vivartante sma mātale /
MBh, 14, 39, 11.2 ityevaṃ triṣu varṇeṣu vivartante guṇāstrayaḥ //
MBh, 14, 39, 16.1 evaṃ jyotiḥṣu sarveṣu vivartante guṇāstrayaḥ /
MBh, 14, 39, 17.2 rājasāstu vivartante snehabhāvastu sāttvikaḥ //
Rāmāyaṇa
Rām, Ār, 23, 4.2 vyomni meghā vivartante paruṣā gardabhāruṇāḥ //
Bhāratamañjarī
BhāMañj, 1, 1166.2 vivartante mahotsāhāḥ kimanyaddaivataṃ vinā //