Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa

Carakasaṃhitā
Ca, Sū., 17, 39.1 tudyamānaṃ sa hṛdayaṃ sūcībhiriva manyate /
Mahābhārata
MBh, 3, 10, 13.1 vadhyamānaḥ pratodena tudyamānaḥ punaḥ punaḥ /
MBh, 6, 81, 1.2 sa tudyamānastu śarair dhanaṃjayaḥ padā hato nāga iva śvasan balī /
MBh, 6, 100, 6.1 apare tudyamānāstu vājināgarathā raṇāt /
MBh, 7, 88, 42.1 sa tudyamāno viśikhair bahubhistigmatejanaiḥ /
MBh, 7, 132, 21.1 sa tudyamāno nārācair vṛṣṭivegair ivarṣabhaḥ /
MBh, 8, 62, 26.2 sa tudyamāno nakulaḥ pṛṣatkair vivyādha vīraṃ sa cukopa viddhaḥ //
MBh, 9, 10, 31.1 tato dṛṣṭvā tudyamānaṃ śalyaṃ pārthaiḥ samantataḥ /
MBh, 9, 31, 34.1 tathāsau vākpratodena tudyamānaḥ punaḥ punaḥ /
MBh, 9, 53, 29.1 sa tudyamāno balavān vāgbhī rāma samantataḥ /
Rāmāyaṇa
Rām, Utt, 7, 7.1 niśācaraistudyamāno mīnair iva mahātimiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 3, 30.1 sūcībhiriva tīkṣṇābhis tudyamānena śūlinā /
Viṣṇusmṛti
ViSmṛ, 43, 35.1 agninā dahyamānāś ca tudyamānāś ca kaṇṭakaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 18, 6.1 sa tudyamāno 'riduruktatomarair daṃṣṭrāgragāṃ gām upalakṣya bhītām /
Garuḍapurāṇa
GarPur, 1, 149, 12.2 sūcībhiriva tīkṣṇābhistudyamānena śūlinā //