Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Śatapathabrāhmaṇa
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
Mahābhārata
MBh, 1, 188, 18.2 anṛtān mokṣyase bhadre dharmaścaiṣa sanātanaḥ /
MBh, 2, 62, 25.2 kurvantu sarve cānṛtaṃ dharmarājaṃ pāñcāli tvaṃ mokṣyase dāsabhāvāt //
MBh, 2, 63, 20.3 yudhiṣṭhiraṃ cet pravadantyanīśam atho dāsyānmokṣyase yājñaseni //
MBh, 3, 134, 3.3 padāhatasyeva śiro 'bhihatya nādaṣṭo vai mokṣyase tan nibodha //
MBh, 3, 190, 78.2 saṃspṛśaināṃ mahiṣīṃ sāyakena tatastasmād enaso mokṣyase tvam //
MBh, 3, 263, 3.3 na hi me mokṣyase jīvan yadi notsṛjase vadhūm //
MBh, 3, 294, 33.2 pramatto mokṣyase cāpi tvayyevaiṣā patiṣyati //
MBh, 4, 64, 25.1 na mokṣyase palāyaṃstvaṃ rājan yuddhe manaḥ kuru /
MBh, 6, BhaGī 4, 16.2 tatte karma pravakṣyāmi yajjñātvā mokṣyase 'śubhāt //
MBh, 6, BhaGī 9, 1.3 jñānaṃ vijñānasahitaṃ yajjñātvā mokṣyase 'śubhāt //
MBh, 6, BhaGī 9, 28.1 śubhāśubhaphalairevaṃ mokṣyase karmabandhanaiḥ /
MBh, 7, 37, 12.2 bruvantaśca na no jīvanmokṣyase jīvatām iti //
MBh, 7, 39, 8.2 na hi me mokṣyase jīvan yadi notsṛjase raṇam //
MBh, 7, 43, 9.2 abravīcca na me jīvañ jīvato yudhi mokṣyase //
MBh, 7, 47, 11.2 diṣṭyā tvam api jānīṣe yoddhuṃ na tvadya mokṣyase //
MBh, 7, 117, 3.2 na hi me mokṣyase jīvan yadi notsṛjase raṇam //
MBh, 7, 117, 13.1 cakṣurviṣayasamprāpto na tvaṃ mādhava mokṣyase /
MBh, 9, 30, 62.2 pṛthivīṃ dātukāmo 'pi jīvitenādya mokṣyase //
MBh, 12, 16, 22.1 tasminn anirjite yuddhe prāṇān yadi ha mokṣyase /
MBh, 12, 36, 45.1 sa rājanmokṣyase pāpāt tena pūrveṇa hetunā /
MBh, 13, 125, 7.2 mokṣyase brūhi me praśnaṃ kenāsmi hariṇaḥ kṛśaḥ //
MBh, 14, 96, 12.2 taiś cāpy ukto yadā dharmaṃ kṣepsyase mokṣyase tadā //
Rāmāyaṇa
Rām, Ay, 39, 14.2 mudāśru mokṣyase kṣipraṃ meghalekheva vārṣikī //
Rām, Ār, 49, 22.1 baddhas tvaṃ kālapāśena kva gatas tasya mokṣyase /
Rām, Ār, 54, 8.2 utpādya sumahad vairaṃ jīvaṃs tasya na mokṣyase //
Rām, Su, 19, 30.2 asaṃśayaṃ dāśarather na mokṣyase mahādrumaḥ kālahato 'śaner iva //
Rām, Su, 20, 15.2 uktavān asi yat pāpaṃ kva gatastasya mokṣyase //
Rām, Su, 48, 5.2 tattvam ākhyāhi mā te bhūd bhayaṃ vānara mokṣyase //
Rām, Su, 48, 8.1 tattvataḥ kathayasvādya tato vānara mokṣyase /
Rām, Yu, 24, 33.2 mokṣyase śokajaṃ vāri nirmokam iva pannagī //
Kūrmapurāṇa
KūPur, 1, 22, 42.2 dṛṣṭvā viśveśvaraṃ liṅgaṃ kilbiṣānmokṣyase 'khilāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 54, 34.2 mokṣyase sarvapāpais tvaṃ mama vākyānna saṃśayaḥ //