Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Rasakāmadhenu
Yogaratnākara

Buddhacarita
BCar, 1, 62.1 dṛṣṭvāsitaṃ tvaśrupariplutākṣaṃ snehāttanūjasya nṛpaścakampe /
Mahābhārata
MBh, 1, 178, 3.1 parasparaṃ spardhayā prekṣamāṇāḥ saṃkalpajenāpi pariplutāṅgāḥ /
MBh, 2, 57, 13.3 rājñāṃ hi cittāni pariplutāni sāntvaṃ dattvā musalair ghātayanti //
MBh, 3, 13, 115.1 bībhatsuśarasaṃchannāñ śoṇitaughapariplutān /
MBh, 3, 75, 21.2 suciraṃ puruṣavyāghraṃ tasthau sāśrupariplutā //
MBh, 3, 91, 7.1 tava vīryaparitrātāḥ śuddhās tīrthapariplutāḥ /
MBh, 3, 91, 9.2 dhruvaṃ prāpsyasi duṣprāpāṃllokāṃs tīrthapariplutaḥ //
MBh, 3, 91, 15.1 sa tathā pūjyamānas tair harṣād aśrupariplutaḥ /
MBh, 3, 106, 11.1 tataḥ paurāḥ samājagmur bhayaśokapariplutāḥ /
MBh, 3, 118, 14.2 tīrtheṣu sarveṣu pariplutāṅgaḥ punaḥ sa śūrpārakam ājagāma //
MBh, 3, 143, 19.1 vahantyo vāri bahulaṃ phenoḍupapariplutam /
MBh, 3, 186, 70.2 āpūryate mahārāja salilaughapariplutā //
MBh, 3, 200, 18.1 iti lokam anākrandaṃ mohaśokapariplutam /
MBh, 3, 225, 11.1 kathaṃ nu vātātapakarśitāṅgo vṛkodaraḥ kopapariplutāṅgaḥ /
MBh, 3, 297, 3.1 sa dīrgham uṣṇaṃ niḥśvasya śokabāṣpapariplutaḥ /
MBh, 4, 21, 19.1 kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ /
MBh, 5, 81, 41.1 bhṛśam āśvāsayeścaināṃ putraśokapariplutām /
MBh, 5, 180, 37.1 asakṛccābruvaṃ rājañ śokavegapariplutaḥ /
MBh, 6, 74, 34.1 nihatair mattamātaṅgaiḥ śoṇitaughapariplutaiḥ /
MBh, 6, 88, 32.3 nyaṣīdat sa rathopasthe śoṇitena pariplutaḥ //
MBh, 6, 92, 58.1 niḥśabdair alpaśabdaiśca śoṇitaughapariplutaiḥ /
MBh, 7, 3, 3.2 srotasā yāmuneneva śaraugheṇa pariplutam //
MBh, 7, 48, 23.1 rukmapuṅkhaiśca sampūrṇā rudhiraughapariplutā /
MBh, 7, 68, 49.2 tathāsīt pṛthivī sarvā śoṇitena pariplutā //
MBh, 7, 99, 10.1 śaineyaśarasaṃkṛttaiḥ śoṇitaughapariplutaiḥ /
MBh, 7, 123, 40.2 padātisādisaṃghāṃśca kṣatajaughapariplutān //
MBh, 7, 124, 1.3 paryaṣvajat tadā kṛṣṇāvānandāśrupariplutaḥ //
MBh, 7, 150, 27.1 tau tu vikṣatasarvāṅgau rudhiraughapariplutau /
MBh, 8, 14, 38.1 śarīrair bahudhā bhinnaiḥ śoṇitaughapariplutaiḥ /
MBh, 8, 14, 43.2 aśvāṃś ca bahudhā paśya śoṇitena pariplutān //
MBh, 8, 67, 30.1 śarair ācitasarvāṅgaḥ śoṇitaughapariplutaḥ /
MBh, 9, 28, 42.2 muhūrtaṃ nāśakaṃ vaktuṃ kiṃcid duḥkhapariplutaḥ //
MBh, 9, 31, 50.1 nyastavarmā viśeṣeṇa śrāntaścāpsu pariplutaḥ /
MBh, 9, 42, 6.2 dṛṣṭvā toyaṃ sarasvatyāḥ śoṇitena pariplutam /
MBh, 9, 56, 32.2 aśobhetāṃ mahārāja śoṇitena pariplutau //
MBh, 9, 64, 6.1 vivartamānaṃ bahuśo rudhiraughapariplutam /
MBh, 9, 64, 48.1 duryodhano 'pi rājendra śoṇitaughapariplutaḥ /
MBh, 11, 11, 2.1 so 'bhyayāt putraśokārtaḥ putraśokapariplutam /
MBh, 11, 16, 5.1 asthikeśaparistīrṇaṃ śoṇitaughapariplutam /
MBh, 11, 24, 3.1 asau tu bhūriśravaso mātā śokapariplutā /
MBh, 11, 25, 35.1 tataḥ kopaparītāṅgī putraśokapariplutā /
MBh, 12, 6, 1.3 yudhiṣṭhirastu rājarṣir dadhyau śokapariplutaḥ //
MBh, 12, 28, 3.2 saṃśayaṃ paripapraccha duḥkhaśokapariplutaḥ //
MBh, 12, 34, 15.1 ekārṇavāṃ mahīṃ kṛtvā rudhireṇa pariplutām /
MBh, 12, 52, 2.2 tava vākyam abhiśrutya harṣeṇāsmi pariplutaḥ //
MBh, 12, 149, 79.2 ityuktāstaṃ sutaṃ tyaktvā bhūmau śokapariplutāḥ /
MBh, 12, 318, 35.1 iti lokam anākrandaṃ mohaśokapariplutam /
MBh, 15, 31, 5.2 pitā jyeṣṭho gato 'smākam iti bāṣpapariplutaḥ //
MBh, 17, 1, 43.2 dadṛśur dvārakāṃ cāpi sāgareṇa pariplutām //
Rāmāyaṇa
Rām, Ay, 16, 43.1 dhik kaṣṭam iti niḥśvasya rājā śokapariplutaḥ /
Rām, Ay, 31, 18.2 uvāca prāñjalir bhūtvā śokārṇavapariplutam //
Rām, Ay, 31, 31.1 apagacchatu te duḥkhaṃ mā bhūr bāṣpapariplutaḥ /
Rām, Ay, 53, 10.1 āyatair vimalair netrair aśruvegapariplutaiḥ /
Rām, Ay, 71, 11.1 śatrughnaś cāpi bharataṃ dṛṣṭvā śokapariplutam /
Rām, Ay, 93, 28.1 taṃ dṛṣṭvā bharataḥ śrīmān duḥkhamohapariplutaḥ /
Rām, Ār, 2, 20.1 iti bruvati kākutsthe bāṣpaśokapariplute /
Rām, Ār, 43, 9.1 iti bruvāṇāṃ vaidehīṃ bāṣpaśokapariplutām /
Rām, Ār, 43, 32.2 pratyuvāca tato vākyaṃ tīvraṃ bāṣpapariplutā //
Rām, Ār, 66, 8.1 sa nikṛttau bhujau dṛṣṭvā śoṇitaughapariplutaḥ /
Rām, Ki, 24, 39.1 evaṃ vilapatīṃ tārāṃ patiśokapariplutām /
Rām, Ki, 27, 7.1 eṣā dharmaparikliṣṭā navavāripariplutā /
Rām, Su, 22, 13.2 abhigamya viśālākṣī tasthau śokapariplutā //
Rām, Su, 34, 35.1 tavādarśanajenārye śokena sa pariplutaḥ /
Rām, Yu, 36, 4.1 niśceṣṭau mandaniḥśvāsau śoṇitaughapariplutau /
Rām, Yu, 39, 2.2 parivārya mahātmānau tasthuḥ śokapariplutāḥ //
Rām, Yu, 39, 15.1 śayānaḥ śaratalpe 'smin svaśoṇitapariplutaḥ /
Rām, Yu, 60, 2.1 tato hatāṃstān sahasā niśamya rājā mumohāśrupariplutākṣaḥ /
Rām, Yu, 71, 6.2 uvāca lakṣmaṇo vākyam idaṃ bāṣpapariplutaḥ //
Rām, Yu, 82, 4.2 rākṣasyaśca samāgamya dīnāścintāpariplutāḥ //
Rām, Yu, 102, 5.2 agacchat sahasā dhyānam āsīd bāṣpapariplutaḥ //
Rām, Yu, 103, 10.2 mṛgīvotphullanayanā babhūvāśrupariplutā //
Saundarānanda
SaundĀ, 5, 51.2 vyayojayaccāśrupariplutākṣaṃ keśaśriyaṃ chatranibhasya mūrdhnaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 40.1 athetarā niśākalkayukte 'mbhasi pariplutāḥ /
AHS, Cikitsitasthāna, 10, 88.1 godhūmacūrṇaṃ payasā bahusarpiḥpariplutam /
AHS, Utt., 13, 15.1 yaṣṭīmadhukasaṃyuktāṃ madhunā ca pariplutām /
AHS, Utt., 16, 62.2 mudgādīn kaphapittaghnān bhūrisarpiḥpariplutān //
AHS, Utt., 25, 63.1 romasaṃjanano lepastadvat tailapariplutā /
AHS, Utt., 26, 5.1 bhinnam anyad vidalitaṃ majjaraktapariplutam /
AHS, Utt., 26, 45.1 kṣīreṇārdrīkṛtaṃ śuṣkaṃ bhūrisarpiḥpariplutam /
AHS, Utt., 33, 48.1 śroṇivaṅkṣaṇaruktodajvarakṛt sā pariplutā /
Kirātārjunīya
Kir, 18, 12.1 viyati vegapariplutam antarā samabhisṛtya rayeṇa kapidhvajaḥ /
Liṅgapurāṇa
LiPur, 1, 62, 8.1 rudantaṃ putramāhedaṃ mātā śokapariplutā /
LiPur, 1, 79, 18.2 dadhibhaktaṃ ca madhvājyapariplutamataḥ param //
Matsyapurāṇa
MPur, 103, 11.3 rudanti pāṇḍavāḥ sarve bhrātṛśokapariplutāḥ //
MPur, 150, 56.1 ākarṇākṛṣṭacāpastu jambhaḥ krodhapariplutaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 385.1 saktavaḥ sarpiṣābhyaktāḥ śītavāripariplutāḥ /
Su, Cik., 2, 22.1 sāsthi tat piccitaṃ vidyānmajjaraktapariplutam /
Viṣṇupurāṇa
ViPur, 2, 13, 16.1 tamūhyamānaṃ vegena vīcimālāpariplutam /
ViPur, 5, 21, 7.2 vilepurmātaraścāsya duḥkhaśokapariplutāḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 163.2 pālo yeṣāṃ na te mocyā daivarājapariplutāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 38.1 śitaviśikhahato viśīrṇadaṃśaḥ kṣatajaparipluta ātatāyino me /
BhāgPur, 2, 9, 17.1 taddarśanāhlādapariplutāntaro hṛṣyattanuḥ premabharāśrulocanaḥ /
BhāgPur, 3, 19, 7.2 vilokya cāmarṣapariplutendriyo ruṣā svadantacchadam ādaśac chvasan //
BhāgPur, 3, 21, 39.1 tad vai bindusaro nāma sarasvatyā pariplutam /
Garuḍapurāṇa
GarPur, 1, 15, 5.2 vedakartā vedarūpo vedyo vedapariplutaḥ //
Rasamañjarī
RMañj, 7, 11.1 vākucīcūrṇakarṣaikaṃ dhātrīrasapariplutam /
Rasaprakāśasudhākara
RPSudh, 3, 10.1 vigatadoṣakṛtau rasagaṃdhakau tadanu luṅgarasena pariplutau /
RPSudh, 5, 31.2 gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam //
Rasaratnasamuccaya
RRS, 2, 37.1 paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /
Rasaratnākara
RRĀ, V.kh., 13, 3.1 peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam /
Rasendracintāmaṇi
RCint, 6, 57.1 pariplutaṃ dāḍimapatravārā lauhaṃ rajaḥ svalpakaṭorikāyām /
Rasendracūḍāmaṇi
RCūM, 10, 22.2 paṭacūrṇaṃ vidhāyātha goghṛtena pariplutam //
Rasendrasārasaṃgraha
RSS, 1, 52.1 tataśca jambīravāriṇā cāṅgeryāśca rasena pariplutam /
Rasārṇava
RArṇ, 4, 44.1 raktavargeṇa sammiśrā raktavargapariplutā /
RArṇ, 4, 45.1 śuklavargeṇa sammiśrā śuklavargapariplutā /
RArṇ, 6, 18.2 umāphalaiśca puṣpaiśca ṣaṣṭikāmlapariplutaiḥ /
RArṇ, 6, 28.2 dārvīmaricasaṃmiśraṃ maurvīrasapariplutam //
RArṇ, 6, 85.2 vaikrāntaṃ tālakaṃ cāpi vajrīkṣīrapariplutam //
RArṇ, 7, 9.1 kadalīkandatulasīnāraṅgāmlapariplutam /
Rājanighaṇṭu
RājNigh, Miśrakādivarga, 65.1 saktubhiḥ sarpiṣābhyaktaiḥ śītavāripariplutaiḥ /
Tantrāloka
TĀ, 1, 84.1 ātmaiva dharma ityuktaḥ śivāmṛtapariplutaḥ /
Ānandakanda
ĀK, 1, 23, 70.2 kuḍuhuñcyāḥ kandamadhye kāntāstanyapariplute //
ĀK, 1, 26, 193.2 raktavargeṇa saṃmiśrā raktavargapariplutā //
ĀK, 1, 26, 194.2 śuklavargeṇa saṃmiśrā śuklavargapariplutā //
ĀK, 1, 26, 195.2 viḍvargeṇa tu saṃmiśrā viḍvargeṇa pariplutā //
ĀK, 1, 26, 196.2 kṣāravargeṇa saṃmiśrā kṣāravargapariplutā //
ĀK, 2, 1, 44.2 tataḥ sūtreṇa saṃveṣṭya goghṛtena pariplutām //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 3.0 punastanmūlaśatāvarīgadākulitaṃ kāryaṃ tasyā yavaciñcikāyā mūlaṃ tanmūlaṃ śatāvarī śatapād gadaḥ kuṣṭhaḥ etair ākulaṃ vyāptaṃ pariplutam //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 2.1 brāhme muhūrta utthāya dvādaśānte sahasradalakamalakarṇikāmadhyaniviṣṭagurucaraṇayugalavigaladamṛtarasavisarapariplutākhilāṅgo hṛdayakamalamadhye jvalantam udyadaruṇakoṭipāṭalam aśeṣadoṣanirveṣabhūtam anekapānanaṃ niyamitapavanamanogatir dhyātvā tatprabhāpaṭalapāṭalīkṛtatanuḥ bahir nirgatya muktamalamūtro dantadhāvanasnānavastraparidhānasūryārghyadānāni vidhāya udyadādityavartine mahāgaṇapataye tatpuruṣāya vidmahe vakratuṇḍāya dhīmahi //
Rasakāmadhenu
RKDh, 1, 1, 215.1 raktavargeṇa saṃmiśrā raktavargapariplutā /
RKDh, 1, 1, 216.1 śuklavargeṇa saṃmiśrā śuklavargapariplutā /
Yogaratnākara
YRā, Dh., 111.1 manaḥśilāgandhayutāṭarūṣapariplutaṃ nāgadalaṃ vimṛṣṭam /