Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa

Atharvaveda (Paippalāda)
AVP, 5, 23, 3.2 yā vā rasasya prāśāyārebhe tokam attu sā //
AVP, 12, 20, 2.1 ya ārebhe yasya vā ghāsy apsarā yaḥ kṛṇvena saṁvido yātumāvān /
Atharvaveda (Śaunaka)
AVŚ, 1, 28, 3.2 yā rasasya haraṇāya jātam ārebhe tokam attu sā //
AVŚ, 4, 17, 3.2 yā rasasya haraṇāya jātam ārebhe tokam attu sā //
Mahābhārata
MBh, 1, 157, 8.1 tapastaptum athārebhe patyartham asukhā tataḥ /
MBh, 1, 176, 7.4 jñātvātmānaṃ tadārebhe trāṇāyātmakriyāṃ kṣamām /
MBh, 3, 183, 1.4 tam atrir gantum ārebhe vittārtham iti naḥ śrutam //
MBh, 5, 59, 1.3 tataḥ saṃkhyātum ārebhe tad vaco guṇadoṣataḥ //
MBh, 5, 59, 3.2 śaktiṃ saṃkhyātum ārebhe tadā vai manujādhipaḥ //
MBh, 12, 136, 85.2 saṃcodayitum ārebhe mārjāro mūṣakaṃ tadā //
MBh, 16, 8, 52.2 āropayitum ārebhe yatnād iva kathaṃcana //
Rāmāyaṇa
Rām, Ay, 105, 18.2 āmantrayitum ārebhe caraṇāv upagṛhya ca //
Rām, Ay, 110, 22.2 vacanaṃ praṣṭum ārebhe kathāṃ kāṃcid anupriyām //
Rām, Ār, 10, 63.2 pradharṣayitum ārebhe muniṃ krodhān niśācaraḥ //
Rām, Ār, 16, 25.2 idaṃ vacanam ārebhe vaktuṃ vākyaviśāradaḥ //
Rām, Ār, 44, 7.2 stimitaṃ gantum ārebhe bhayād godāvarī nadī //
Rām, Ki, 10, 26.2 vacanaṃ vaktum ārebhe sugrīvaṃ prahasann iva //
Rām, Ki, 53, 5.2 abhisaṃdhātum ārebhe hanumān aṅgadaṃ tataḥ //
Rām, Su, 35, 36.2 tato vardhitum ārebhe sītāpratyayakāraṇāt //
Rām, Yu, 21, 19.2 idaṃ vacanam ārebhe vaktuṃ rāvaṇasaṃnidhau //
Rām, Yu, 87, 12.1 visphārayitum ārebhe tataḥ sa dhanur uttamam /
Rām, Yu, 92, 28.1 yadā ca śastraṃ nārebhe na vyakarṣaccharāsanam /
Liṅgapurāṇa
LiPur, 1, 69, 58.2 tatastāṃ hantumārebhe kaṃsaḥ sollaṅghya cāṃbaram //
Viṣṇupurāṇa
ViPur, 4, 5, 1.2 ikṣvākutanayo yo 'sau nimir nāmnā sahasraṃ vatsaraṃ satram ārebhe //
ViPur, 5, 38, 21.2 āropayitum ārebhe na śaśāka ca vīryavān //
Bhāgavatapurāṇa
BhāgPur, 8, 7, 41.3 tadviṣaṃ jagdhumārebhe prabhāvajñānvamodata //
Kathāsaritsāgara
KSS, 3, 6, 27.2 kṛtvā baliṃ tasya taror ārebhe kṛṣim atra saḥ //
KSS, 4, 2, 224.2 nītvā bhakṣayituṃ cainam ārebhe śikhare gireḥ //
Skandapurāṇa
SkPur, 12, 59.2 bhūya eva tapaḥ kartum ārebhe yatnamāsthitā //