Occurrences

Kauśikasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Spandakārikānirṇaya
Tantrasāra
Śivasūtravārtika
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 13, 15, 1.1 atha yatraitat sṛjantyor vā kṛtantyor vā nānā tantū saṃsṛjato manāyai tantuṃ prathamam ity etena sūktena juhuyāt //
Ṛgveda
ṚV, 8, 43, 32.1 sa tvam agne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ /
ṚV, 8, 76, 3.2 sṛjan samudriyā apaḥ //
Buddhacarita
BCar, 13, 53.1 mṛgā gajāścārtaravān sṛjanto vidudruvuścaiva nililyire ca /
Mahābhārata
MBh, 1, 22, 3.2 sṛjadbhir atulaṃ toyam ajasraṃ sumahāravaiḥ //
MBh, 1, 63, 26.1 śakṛnmūtraṃ sṛjantaśca kṣarantaḥ śoṇitaṃ bahu /
MBh, 3, 1, 2.1 śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamam /
MBh, 3, 12, 9.1 sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam /
MBh, 3, 151, 6.2 haṃsakāraṇḍavoddhūtaiḥ sṛjadbhir amalaṃ rajaḥ //
MBh, 3, 210, 6.2 janayat pāvakaṃ ghoraṃ pitṝṇāṃ sa prajāḥ sṛjan //
MBh, 3, 210, 10.2 devān yajñamuṣaś cānyān sṛjan pañcadaśottarān //
MBh, 3, 221, 17.3 sṛjantyaḥ puṣpavarṣāṇi cārurūpā varāṅganāḥ //
MBh, 3, 272, 24.1 tam adṛśyaṃ vicinvantaḥ sṛjantam aniśaṃ śarān /
MBh, 4, 59, 12.2 gāṇḍīvam abhavad rājan pārthasya sṛjataḥ śarān //
MBh, 6, 15, 14.1 yaḥ sa śakra ivākṣayyaṃ varṣaṃ śaramayaṃ sṛjan /
MBh, 6, 45, 45.2 sṛjan bāṇamayaṃ varṣaṃ prāyācchalyarathaṃ prati //
MBh, 6, 55, 64.1 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi /
MBh, 6, 102, 50.2 bhīṣmaṃ ca śaravarṣāṇi sṛjantam aniśaṃ yudhi //
MBh, 6, 112, 113.1 tasya bāṇasahasrāṇi sṛjato dṛḍhadhanvinaḥ /
MBh, 7, 9, 13.2 parjanya iva bībhatsustumulām aśaniṃ sṛjan //
MBh, 7, 43, 4.2 sṛjatāṃ śaravarṣāṇi prasaktam amitaujasām //
MBh, 7, 46, 23.2 sṛjatām aśivā vācaḥ khaḍgakārmukadhāriṇām //
MBh, 7, 134, 57.1 adya bāṇamayaṃ varṣaṃ sṛjato mama dhanvinaḥ /
MBh, 7, 154, 39.1 evaṃ mahacchastravarṣaṃ sṛjantas te yātudhānā bhuvi ghorarūpāḥ /
MBh, 8, 5, 104.2 sṛjantaṃ śaravarṣāṇi vāridhārā ivāmbudam //
MBh, 8, 10, 32.1 sṛjanto vividhān bāṇāñ śataghnīś ca sakiṅkiṇīḥ /
MBh, 8, 17, 22.2 sṛjatāṃ śaravarṣāṇi tomarāṃś ca sahasraśaḥ //
MBh, 8, 19, 5.1 te sṛjantaḥ śaravrātān kiranto 'rjunam āhave /
MBh, 8, 40, 47.2 sṛjantaṃ sāyakān kruddhaṃ karṇam āhavaśobhinam //
MBh, 8, 60, 19.1 sa śakracāpapratimena dhanvanā bhṛśātatenādhirathiḥ śarān sṛjan /
MBh, 9, 19, 5.1 tataḥ śarān vai sṛjato mahāraṇe yodhāṃśca rājannayato yamāya /
MBh, 10, 15, 18.2 vadham āśāsya pārthānāṃ mayāstraṃ sṛjatā raṇe //
MBh, 12, 207, 22.2 śukram asparśajaṃ dehāt sṛjantyasya manovahā //
MBh, 12, 285, 5.2 sṛjataḥ prajāpater lokān iti dharmavido viduḥ //
MBh, 12, 335, 25.2 sṛjantaṃ prathamaṃ vedāṃścaturaścāruvigrahān //
MBh, 13, 131, 52.2 svayaṃ ca varadenoktā brahmaṇā sṛjatā prajāḥ //
MBh, 14, 27, 8.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 9.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 10.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 11.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
MBh, 14, 27, 12.2 sṛjantaḥ pādapāstatra vyāpya tiṣṭhanti tad vanam //
Rāmāyaṇa
Rām, Bā, 59, 20.2 sṛjan dakṣiṇamārgasthān saptarṣīn aparān punaḥ //
Rām, Ay, 89, 8.2 pādapaiḥ pattrapuṣpāṇi sṛjadbhir abhito nadīm //
Rām, Ki, 1, 7.2 sṛjatāṃ puṣpavarṣāṇi varṣaṃ toyamucām iva //
Rām, Su, 43, 7.1 sṛjanto bāṇavṛṣṭiṃ te rathagarjitaniḥsvanāḥ /
Rām, Yu, 46, 30.1 tataḥ sṛjantaṃ bāṇaughān prahastaṃ syandane sthitam /
Rām, Yu, 67, 19.2 sṛjantāviṣujālāni vīrau vānaramadhyagau //
Rām, Yu, 77, 38.2 sṛjantam ādau niśitāñ śarottamān bhṛśaṃ tadā bāṇagaṇair nyavārayat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 26.1 mūtram alpālpam athavā vimuñcati śakṛt sṛjan /
Daśakumāracarita
DKCar, 1, 5, 7.1 lalanājanaṃ sṛjatā vidhātrā nūnameṣā ghuṇākṣaranyāyena nirmitā /
Harivaṃśa
HV, 1, 36.2 āpavasya prajāsargaṃ sṛjato hi prajāpateḥ //
Kirātārjunīya
Kir, 3, 20.1 sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ /
Kūrmapurāṇa
KūPur, 1, 7, 58.2 brahmaṇo hi prajāsargaṃ sṛjatastu prajāpateḥ //
KūPur, 2, 5, 11.2 sṛjantamanalajvālaṃ dahantamakhilaṃ jagat /
Liṅgapurāṇa
LiPur, 1, 63, 3.1 yadā tu sṛjatastasya devarṣigaṇapannagān /
LiPur, 1, 70, 249.2 brahmaṇastu prajāsargaṃ sṛjato hi prajāpateḥ //
LiPur, 1, 70, 270.2 yā tvardhātsṛjato nārī śatarūpā vyajāyata //
Matsyapurāṇa
MPur, 5, 4.1 yadā tu sṛjatastasya devarṣigaṇapannagān /
MPur, 139, 17.3 bhrājate bhrājayaṁllokān sṛjañjyotsnārasaṃ balāt //
MPur, 154, 576.1 kṣaṇaṃ siṃhanādākule gaṇḍaśaile sṛjadratnajāle bṛhatsālatāle /
MPur, 170, 8.1 nārāyaṇasamājñātaṃ sṛjantamakhilāḥ prajāḥ /
MPur, 171, 24.1 sṛjanprajānāṃ patayaḥ sāgarāṃścāsṛjadvibhuḥ /
MPur, 174, 33.1 sṛjantaḥ sarpapatayas tīvratoyamayaṃ viṣam /
Suśrutasaṃhitā
Su, Ka., 3, 18.1 prajāmimāmātmayonerbrahmaṇaḥ sṛjataḥ kila /
Sūryasiddhānta
SūrSiddh, 1, 24.1 graharkṣadevadaityādi sṛjato 'sya carācaram /
Viṣṇupurāṇa
ViPur, 1, 5, 26.2 sṛjato jagadīśasya kim anyacchrotum icchasi //
ViPur, 5, 7, 70.2 jātirūpasvabhāvāśca sṛjyante sṛjatā tvayā //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 23.2 adhovadanam abbindūn sṛjantaṃ nayanābjayoḥ //
BhāgPur, 3, 7, 28.2 sṛjataḥ śrīnivāsasya vyācakṣvodāravikramam //
BhāgPur, 3, 9, 23.2 tasmin svavikramam idaṃ sṛjato 'pi ceto yuñjīta karmaśamalaṃ ca yathā vijahyām //
BhāgPur, 3, 13, 17.1 sṛjato me kṣitir vārbhiḥ plāvyamānā rasāṃ gatā /
BhāgPur, 3, 18, 14.1 sṛjann amarṣitaḥ śvāsān manyupracalitendriyaḥ /
BhāgPur, 3, 26, 5.1 guṇair vicitrāḥ sṛjatīṃ sarūpāḥ prakṛtiṃ prajāḥ /
BhāgPur, 4, 7, 51.2 sṛjan rakṣan haran viśvaṃ dadhre saṃjñāṃ kriyocitām //
BhāgPur, 11, 9, 20.1 tām āhus triguṇavyaktiṃ sṛjantīṃ viśvatomukham /
BhāgPur, 11, 16, 39.2 na tathā me vibhūtīnāṃ sṛjato 'ṇḍāni koṭiśaḥ //
Bhāratamañjarī
BhāMañj, 1, 661.1 sa divyāstraprabhāvena sṛjanvahnijalānilān /
BhāMañj, 6, 333.1 teṣāmāpatatāṃ pūrṇaṃ sṛjatāṃ śaradurdinam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 2.1 tenāyamarthaḥ īdṛśī tāvatsaṃvittiḥ durlabhā yasya kasyacid evāpaścimajanmano bhavati so 'khilaṃ jagatkrīḍātvena paśyan nijasaṃvidunmeṣanimeṣābhyāṃ sṛjan saṃharaṃś ca /
Tantrasāra
TantraS, 8, 25.0 aṇur nāma kila cidacidrūpāvabhāsa eva tasya cidrūpam aiśvaryam eva acidrūpataiva malaḥ tasya ca sṛjataḥ parameśvarecchāmayaṃ tata eva ca nityaṃ srakṣyamāṇavastugatasya rūpasya jaḍatayābhāsayiṣyamāṇatvāt jaḍaṃ sakalakāryavyāpanādirūpatvācca vyāpakaṃ māyākhyaṃ tattvam upādānakāraṇaṃ tadavabhāsakāriṇī ca parameśvarasya māyā nāma śaktis tato 'nyaiva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 21.0 bahiś cānuttarād eva sṛjatī viśvam īdṛśam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 35.2 tatkṣamyatāṃ sṛṣṭikṛtastavaiva devāparādhaḥ sṛjato vivekam //