Occurrences

Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Matsyapurāṇa

Vaikhānasagṛhyasūtra
VaikhGS, 3, 1, 3.0 yadabhirūpaṃ vṛttavayaḥsampannam āhūyārhayitvā kanyālaṃkṛtā dāsyate sa brāhma iti gīyate //
Mahābhārata
MBh, 1, 104, 9.36 dāsyate sa hi viprebhyo mānī caiva bhaviṣyati /
MBh, 3, 183, 9.2 gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam //
MBh, 8, 42, 26.2 prativākyaṃ sa evāsir māmako dāsyate tava /
MBh, 9, 23, 37.2 na jīvan dāsyate bhāgaṃ dhārtarāṣṭraḥ kathaṃcana //
Rāmāyaṇa
Rām, Bā, 32, 3.2 pitaraṃ no vṛṇīṣva tvaṃ yadi no dāsyate tava //
Rām, Utt, 87, 15.2 pratyayaṃ dāsyate sītā tām anujñātum arhasi //
Daśakumāracarita
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
Matsyapurāṇa
MPur, 48, 73.3 naiva dāsyati putraste pautrau vai dāsyate phalam //