Occurrences

Mahābhārata
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Nibandhasaṃgraha

Mahābhārata
MBh, 3, 80, 11.3 pulastyasya sakāśād vai sarvam etad upaśrutam //
MBh, 14, 92, 19.1 yanmayoktam idaṃ kiṃcid yuṣmābhiścāpyupaśrutam /
Suśrutasaṃhitā
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Su, Cik., 29, 12.1 sāyaṃ vā bhuktavānupaśrutaśāntiḥ kuśaśayyāyāṃ kṛṣṇājinottarāyāṃ suhṛdbhir upāsyamānaḥ śayīta tṛṣito vā śītodakamātrāṃ pibet tataḥ prātarutthāyopaśrutaśāntiḥ kṛtamaṅgalo gāṃ spṛṣṭvā tathaivāsīta /
Bhāgavatapurāṇa
BhāgPur, 4, 15, 23.1 tasmātparokṣe 'smadupaśrutānyalaṃ kariṣyatha stotramapīcyavācaḥ /
Bhāratamañjarī
BhāMañj, 1, 566.2 matirvivekanirmāṇe śrutopaśrutayoriva //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 26.0 upaśrutaśāntiḥ ete malāyatanadoṣān asya upaśrutaśāntiḥ malāyatanadoṣān ākarṇitamaṅgalapāṭhaḥ //