Occurrences

Mahābhārata
Saundarānanda
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasamañjarī
Āryāsaptaśatī

Mahābhārata
MBh, 1, 57, 21.1 bhagavān pūjyate cātra hāsyarūpeṇa śaṃkaraḥ /
MBh, 1, 192, 7.16 na ced evaṃ kariṣyadhvaṃ loke hāsyā bhaviṣyatha /
MBh, 3, 238, 48.2 prāyopaviṣṭas tu nṛpa rājñāṃ hāsyo bhaviṣyasi //
Saundarānanda
SaundĀ, 8, 59.1 hāsyo yathā ca paramābharaṇāmbarasrag bhaikṣaṃ caran dhṛtadhanuścalacitramauliḥ /
SaundĀ, 8, 59.2 vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ //
Bodhicaryāvatāra
BoCA, 8, 150.2 hāsyaṃ janasya sarvasya nindyamānamitastataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 123.2 kā hi nāgarikaṃmanyā hāsyāt naṭabaṭos traset //
Daśakumāracarita
DKCar, 2, 8, 98.0 arucite 'rthe codayannarthīvākṣigato 'hamasya hāsyo jātaḥ //
Viṣṇupurāṇa
ViPur, 6, 5, 34.2 hāsyaḥ parijanasyāpi nirviṇṇāśeṣabāndhavaḥ //
Garuḍapurāṇa
GarPur, 1, 61, 4.1 hāsyāvasthaṃ natāvasthaṃ pramodāvasthameva ca /
Kathāsaritsāgara
KSS, 2, 5, 151.1 mamaivaikasya hāsyatvaṃ mā bhūditi sa tatra tān /
KSS, 3, 1, 54.1 evaṃ yathā sa hāsyatvaṃ gataḥ pravrājakastathā /
Rasamañjarī
RMañj, 1, 8.2 vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet //
Āryāsaptaśatī
Āsapt, 2, 24.2 tadgatim icchantyaḥ sakhi bhavanti viphalaśramāḥ hāsyāḥ //
Āsapt, 2, 51.2 svalpo rasanācchedaḥ purato janahāsyatā mahatī //
Āsapt, 2, 160.2 laghur iva vittavināśakleśo janahāsyatā mahatī //