Occurrences

Mahābhārata
Harṣacarita
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 152, 5.2 nagare pratyadṛśyanta narair nagaravāsibhiḥ //
MBh, 3, 170, 34.2 pratyadṛśyanta saṃgrāme śataśo 'tha sahasraśaḥ //
MBh, 3, 233, 3.2 pāṇḍavāḥ pratyadṛśyanta jvalitā iva pāvakāḥ //
MBh, 3, 255, 29.1 sāditāḥ pratyadṛśyanta bahavaḥ savyasācinā /
MBh, 3, 274, 6.2 rākṣasāḥ pratyadṛśyanta śaraśaktyṛṣṭipāṇayaḥ //
MBh, 6, 18, 8.2 saṃnaddhāḥ pratyadṛśyanta grahāḥ prajvalitā iva //
MBh, 6, 44, 16.2 pratyadṛśyanta śūrāṇām anyonyam abhidhāvatām //
MBh, 6, 53, 24.2 pratyadṛśyanta rathino dhāvamānāḥ samantataḥ //
MBh, 6, 55, 38.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 6, 89, 32.2 saṃsaktāḥ pratyadṛśyanta meghā iva savidyutaḥ //
MBh, 6, 102, 28.2 prakīrya keśān dhāvantaḥ pratyadṛśyanta bhārata //
MBh, 7, 22, 12.2 varṣanta iva jīmūtāḥ pratyadṛśyanta daṃśitāḥ //
MBh, 7, 22, 62.2 pratyadṛśyanta rājendra sendrā iva divaukasaḥ //
MBh, 7, 80, 3.2 pratyadṛśyanta rājendra jvalitā iva pāvakāḥ //
MBh, 7, 129, 28.2 niśāyāṃ pratyadṛśyanta meghā iva savidyutaḥ //
MBh, 7, 162, 12.2 asayaḥ pratyadṛśyanta vāsasāṃ nejaneṣviva //
MBh, 9, 17, 15.2 pratyadṛśyanta samare tāvakā nihatāḥ paraiḥ //
MBh, 9, 17, 28.2 nihatāḥ pratyadṛśyanta madrarājapadānugāḥ //
Harṣacarita
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 20.1 girayaḥ pratyadṛśyanta nānāyudhamuco 'nagha /