Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Narmamālā
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 3, 27, 1.0 sā yad dakṣiṇena padā samagṛbhṇāt tat prātaḥsavanam abhavat tad gāyatrī svam āyatanam akuruta tasmāt tat samṛddhatamaṃ manyante sarveṣāṃ savanānām agriyo mukhyo bhavati śreṣṭhatām aśnute ya evaṃ vedātha yat savyena padā samagṛbhṇāt tan mādhyaṃdinaṃ savanam abhavat tad visraṃsata tad visrastaṃ nānvāpnot pūrvaṃ savanaṃ te devāḥ prājijñāsanta tasmiṃs triṣṭubhaṃ chandasām adadhur indraṃ devatānāṃ tena tat samāvadvīryam abhavat pūrveṇa savanenobhābhyāṃ savanābhyāṃ samāvadvīryābhyāṃ samāvajjāmībhyāṃ rādhnoti ya evaṃ vedātha yan mukhena samagṛbhṇāt tat tṛtīyasavanam abhavat //
AB, 6, 23, 13.0 saṃtato hāsyābhyārabdho 'visrasto 'hīno bhavati ya evaṃ vidvān ahīnaṃ tanute //
Atharvaveda (Paippalāda)
AVP, 4, 15, 1.2 saṃ te māṃsasya visrastaṃ saṃ snāva sam u parva te //
Atharvaveda (Śaunaka)
AVŚ, 4, 12, 3.2 saṃ te māṃsasya visrastaṃ sam asthy api rohatu //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 4, 1.3 sa visrastaiḥ parvabhir na śaśāka saṃhātum /
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 2, 1, 25.2 samāstvāgna ṛtavo vardhayantviti prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitāḥ sāmidhenyas tābhirmā samintsveti //
ŚBM, 6, 2, 1, 31.2 prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitā āpriyas tābhir māprīṇīhīti //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 12.2 prājāpatyaḥ paśupuroḍāśaḥ prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smāt prāṇo madhyata udakrāmat tamasminnetena paśunādadhur athāsyaitena puroḍāśenātmānaṃ samaskurvant sa yat prājāpatyo bhavati prajāpatir hyātmā dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyau yājyānuvākye ko hi prajāpatiḥ //
ŚBM, 10, 1, 1, 1.3 prajāpater visrastasyāgraṃ raso 'gacchat //
ŚBM, 10, 4, 1, 1.1 prajāpatiṃ visrastam yatra devāḥ samaskurvaṃs tam ukhāyāṃ yonau reto bhūtam asiñcan /
Buddhacarita
BCar, 5, 49.1 vibabhau karalagnaveṇuranyā stanavisrastasitāṃśukā śayānā /
Mahābhārata
MBh, 1, 51, 13.1 nūnaṃ mukto vajrabhṛtā sa nāgo bhraṣṭaścāṅkān mantravisrastakāyaḥ /
MBh, 1, 53, 5.2 tam indrahastād visrastaṃ visaṃjñaṃ pannagottamam /
MBh, 14, 10, 18.3 mantrāhūto yajñam imaṃ mayādya paśyasvainaṃ mantravisrastakāyam //
Rāmāyaṇa
Rām, Yu, 62, 52.1 visrastakeśarasanaṃ vimuktakavacadhvajam /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 7.1 kaṃdharāmūlavisrastaślathabandhaśiroruhā /
BKŚS, 9, 74.1 atha visrastahastena dattvā jānunipātanam /
BKŚS, 12, 27.1 tataḥ saṃbhramavisrastam ākarṣann uttarāmbaram /
BKŚS, 17, 71.2 visrastahastayā hastād bhṛṅgāraḥ pātitas tayā //
Kūrmapurāṇa
KūPur, 2, 37, 14.1 visrastavastrābharaṇās tyaktvā lajjāṃ pativratāḥ /
Liṅgapurāṇa
LiPur, 1, 29, 13.1 vanoṭajadvāragatāś ca nāryo visrastavastrābharaṇā viceṣṭāḥ /
LiPur, 1, 29, 15.2 kiṃcid visrastavasanāḥ srastakāñcīguṇā jaguḥ //
LiPur, 1, 29, 21.1 viparītā nipeturvai visrastāṃśukamūrdhajāḥ /
LiPur, 1, 80, 21.1 kiṃcid visrastavastrāś ca srastakāñcīguṇā jaguḥ /
Matsyapurāṇa
MPur, 160, 26.2 vikīrṇamukuṭoṣṇīṣo visrastākhilabhūṣaṇaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 531.2 klinnavisrastadhātutvādajīrṇe na hitaṃ divā //
Bhāgavatapurāṇa
BhāgPur, 3, 33, 1.3 visrastamohapaṭalā tam abhipraṇamya tuṣṭāva tattvaviṣayāṅkitasiddhibhūmim //
BhāgPur, 4, 26, 26.2 kā devaraṃ vaśagataṃ kusumāstravegavisrastapauṃsnamuśatī na bhajeta kṛtye //
Bhāratamañjarī
BhāMañj, 5, 427.1 tataḥ prabhāte visrastapakṣaḥ śīrṇakarānanaḥ /
BhāMañj, 6, 392.1 visrastacāpakavace bhagnasyandanakuñjare /
BhāMañj, 9, 10.2 visrastarājahaṃsaughe khaḍgakhaṇḍotpalākule //
Narmamālā
KṣNarm, 3, 83.2 kṛtāṅganāpariṣvaṅgā visrastakaṭikarpaṭāḥ //
Kokilasaṃdeśa
KokSam, 1, 57.2 viśrāntaḥ san kvacana vipule vṛkṣaśākhākuṭumbe tāṃ tatraiva kṣapaya rajanīṃ śrāntavisrastapakṣaḥ //