Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 18.1 nīvīṃ visrasya paridhāyāpa upaspṛśet //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 9.1 pavitre kṛtvā tūṣṇīṃ saṃskṛtābhir adbhir uttānāni pātrāṇi kṛtvā prokṣya visrasyedhmaṃ tris sarvābhiḥ prokṣati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 13, 3.0 athedhmaṃ visrasya prokṣati kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāheti //
BaudhŚS, 1, 13, 8.0 saha srucā purastātpratyañcaṃ granthiṃ pratyukṣyātiśiṣṭāḥ prokṣaṇīr ninayati dakṣiṇāyai śroṇer ottarāyai śroṇeḥ svadhā pitṛbhya ūrg bhava barhiṣadbhya ūrjā pṛthivīṃ gacchatety udūhya prokṣaṇīdhānaṃ barhir visrasya purastāt prastaraṃ gṛhṇāti viṣṇo stūpo 'sīti //
BaudhŚS, 4, 3, 21.0 athainaṃ visrasyāhutiṣāhaṃ kṛtvādhvarāhutibhir abhijuhoti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 19, 6.1 paścārdhe vrajasyopaviśya mekhalāṃ visrasya parikarmaṇe prayacchatīmāṃ hṛtvā stamba upagūheti //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 2.1 brahmann idhmaṃ vediṃ barhiḥ prokṣiṣyāmīty āmantrya visrasyedhmamṛte paridhibhyaḥ prokṣati //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 3, 5, 17.1 visrasyābhyukṣya saṃmārgān agnāv anupraharati /
VārŚS, 1, 3, 7, 17.3 iti śulbaṃ visrasya vedam añjalinādhastād yoktram upayacchati //
VārŚS, 3, 3, 2, 50.0 pālāśe śeṣān samavanīya kṛṣṇaviṣāṇayā vāsāṃsi visrasyendrasya yonir asīti vāsa upādatte //
Āpastambagṛhyasūtra
ĀpGS, 12, 4.1 jaghanārdhe vrajasyopaviśya visrasya mekhalāṃ brahmacāriṇe prayacchati //
Āpastambaśrautasūtra
ĀpŚS, 16, 4, 1.0 vi pājaseti visrasyāpo hi ṣṭhā mayobhuva iti tisṛbhir apa upasṛjya mitraḥ saṃsṛjya pṛthivīm iti dvābhyāṃ saṃsarjanīyaiḥ saṃsṛjati armakapālaiḥ piṣṭair veṇvaṅgārair vrīhituṣaiḥ palāśakaṣāyeṇa śarkarābhiḥ piṣṭābhiḥ kṛṣṇājinalomabhir ajalomabhir iti //