Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyāraṇyaka
Ṛgveda
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Sāṃkhyatattvakaumudī

Aitareyabrāhmaṇa
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
Atharvaveda (Śaunaka)
AVŚ, 5, 17, 6.1 devā vā etasyām avadanta pūrve saptaṛṣayas tapasā ye niṣeduḥ /
AVŚ, 8, 9, 17.2 sapta suparṇāḥ kavayo niṣeduḥ sapta chandāṃsy anu sapta dīkṣāḥ //
AVŚ, 9, 10, 18.1 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
AVŚ, 17, 1, 14.1 tvām indra brahmaṇā vardhayantaḥ sattraṃ niṣedur ṛṣayo nādhamānās taved viṣṇo bahudhā vīryāṇi /
Gopathabrāhmaṇa
GB, 1, 3, 20, 1.0 samāvṛttā ācāryā niṣeduḥ //
Jaiminīyabrāhmaṇa
JB, 1, 363, 1.0 atha ha vai naimiśīyā iti sattriṇo 'yasthūṇagṛhapatayaḥ sattraṃ niṣeduḥ //
Taittirīyāraṇyaka
TĀ, 2, 11, 6.0 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣedur yas tan na veda kim ṛcā kariṣyati ya it tad vidus ta ime samāsata iti //
Ṛgveda
ṚV, 1, 164, 39.1 ṛco akṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
ṚV, 10, 61, 14.1 bhargo ha nāmota yasya devāḥ svar ṇa ye triṣadhasthe niṣeduḥ /
ṚV, 10, 109, 4.1 devā etasyām avadanta pūrve saptaṛṣayas tapase ye niṣeduḥ /
Mahābhārata
MBh, 1, 176, 23.2 spardhamānāstadānyonyaṃ niṣeduḥ sarvapārthivāḥ //
MBh, 1, 188, 3.2 āsaneṣu mahārheṣu niṣedur dvipadāṃ varāḥ //
MBh, 3, 49, 3.2 duḥkhārtā bharataśreṣṭhā niṣeduḥ saha kṛṣṇayā /
MBh, 3, 180, 1.3 kṛtātithyā munigaṇairniṣeduḥ saha kṛṣṇayā //
MBh, 4, 65, 3.2 niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnayaḥ //
MBh, 5, 175, 8.2 sahitā bharataśreṣṭha niṣeduḥ parivārya tam //
MBh, 6, 56, 19.1 gajaughavegoddhatasāditānāṃ śrutvā niṣedur vasudhāṃ manuṣyāḥ /
MBh, 8, 36, 19.1 niṣeduḥ siṃhavac cānye nadanto bhairavān ravān /
MBh, 8, 36, 20.2 niṣeduś caiva mamluś ca babhramuś ca diśo daśa //
MBh, 9, 43, 52.2 niṣedur devagandharvāḥ sarve sampūrṇamānasāḥ //
MBh, 10, 1, 30.1 nidrayā ca parītāṅgā niṣedur dharaṇītale /
MBh, 12, 40, 5.2 niṣedur jvalanākāreṣvāsaneṣu pṛthak pṛthak //
MBh, 12, 50, 11.2 parivārya tataḥ sarve niṣeduḥ puruṣarṣabhāḥ //
MBh, 12, 59, 3.2 niṣedur abhito bhīṣmaṃ parivārya samantataḥ //
MBh, 13, 20, 16.2 niṣedustatra kauberā yakṣagandharvarākṣasāḥ //
MBh, 15, 24, 21.1 teṣāṃ saṃśravaṇe cāpi niṣedur vidurādayaḥ /
MBh, 15, 34, 19.2 abhivādyopasaṃgṛhya niṣeduḥ pārthivājñayā //
MBh, 15, 34, 26.2 dvaipāyanābhyanujñātā niṣedur vipulaujasaḥ //
MBh, 15, 36, 11.1 niṣeduste tataḥ sarve pūjāṃ prāpya yudhiṣṭhirāt /
Rāmāyaṇa
Rām, Bā, 17, 31.2 viviśuḥ pūjitās tatra niṣeduś ca yathārthataḥ //
Rām, Bā, 30, 19.2 viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ //
Rām, Ay, 1, 35.2 rājānam evābhimukhā niṣedur niyatā nṛpāḥ //
Rām, Ay, 85, 37.1 ānupūrvyān niṣeduś ca sarve mantripurohitāḥ /
Rām, Ār, 4, 22.2 niṣedus tadanujñātā labdhavāsā nimantritāḥ //
Rām, Ki, 47, 22.2 ekānte vṛkṣamūle tu niṣedur dīnamānasāḥ //
Rām, Yu, 4, 77.2 paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ //
Rām, Yu, 54, 15.2 niṣeduḥ plavagāḥ kecit kecin naivāvatasthire //
Rām, Utt, 14, 16.2 niṣeduste tadā yakṣāḥ kūlā jalahatā iva //
Rām, Utt, 52, 9.2 bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te //
Śvetāśvataropaniṣad
ŚvetU, 4, 8.1 ṛco 'kṣare parame vyoman yasmin devā adhi viśve niṣeduḥ /
Kirātārjunīya
Kir, 16, 30.2 madena mīlannayanāḥ salīlaṃ nāgā iva srastakarā niṣeduḥ //
Kumārasaṃbhava
KumSaṃ, 1, 55.2 manaḥśilāvicchuritā niṣeduḥ śaileyanaddheṣu śilātaleṣu //
Liṅgapurāṇa
LiPur, 1, 29, 18.2 niṣedurgajavaccānyā provāca dvijapuṅgavāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 2.2 karmabhir mṛtyum ṛṣayo niṣeduḥ prajāvanto draviṇam īhamānāḥ /