Occurrences

Baudhāyanagṛhyasūtra
Arthaśāstra
Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Garuḍapurāṇa
Mṛgendraṭīkā
Āyurvedadīpikā

Baudhāyanagṛhyasūtra
BaudhGS, 4, 4, 6.1 athainaṃ rathe yojayati ātiṣṭha vṛtrahan ratham iti //
Arthaśāstra
ArthaŚ, 1, 4, 11.1 suvijñātapraṇīto hi daṇḍaḥ prajā dharmārthakāmair yojayati //
Aṣṭasāhasrikā
ASāh, 10, 4.9 rūpamiti kauśika na yojayati yataḥ kauśika rūpamiti na yojayati evaṃ rūpamiti na tiṣṭhati /
ASāh, 10, 4.9 rūpamiti kauśika na yojayati yataḥ kauśika rūpamiti na yojayati evaṃ rūpamiti na tiṣṭhati /
ASāh, 10, 4.11 vijñānamiti kauśika na yojayati yataḥ kauśika vijñānamiti na yojayati evaṃ vijñānamiti na tiṣṭhati /
ASāh, 10, 4.11 vijñānamiti kauśika na yojayati yataḥ kauśika vijñānamiti na yojayati evaṃ vijñānamiti na tiṣṭhati /
Carakasaṃhitā
Ca, Sū., 5, 8.1 mātrāvaddhyaśanam aśitam anupahatya prakṛtiṃ balavarṇasukhāyuṣā yojayatyupayoktāramavaśyamiti //
Ca, Sū., 28, 3.1 vividham aśitaṃ pītaṃ līḍhaṃ khāditaṃ jantorhitam antaragnisaṃdhukṣitabalena yathāsvenoṣmaṇā samyagvipacyamānaṃ kālavad anavasthitasarvadhātupākam anupahatasarvadhātūṣmamārutasrotaḥ kevalaṃ śarīramupacayabalavarṇasukhāyuṣā yojayati śarīradhātūn ūrjayati ca /
Lalitavistara
LalVis, 14, 42.4 vāhanāni yojayati sma /
Mahābhārata
MBh, 7, 125, 29.2 mitrārthe yojayatyenaṃ tasya so 'rtho 'vasīdati //
MBh, 12, 161, 19.1 bhṛtyān bhogair dviṣo daṇḍair yo yojayati so 'rthavān /
MBh, 12, 215, 1.3 puruṣaṃ yojayatyeva phalayogena bhārata //
Garuḍapurāṇa
GarPur, 1, 73, 8.1 guṇavānvaidūryamaṇiryojayati svāminaṃ paraṃ bhāgyaiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Śār., 1, 77.2, 3.0 prāṇaistantrayate prāṇairyojayati ātmanaivāyaṃ dharmādharmasahāyenātmānaṃ sarvayoniṣu nayati na paraprerito yāti yato nānyaḥ puruṣo'sya prerako'sti īśvarābhāvāt kiṃvā satyapi īśvare tasyāpi karmaparādhīnatvāt //