Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gopathabrāhmaṇa
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Bodhicaryāvatāra
Bhāgavatapurāṇa
Bhāratamañjarī

Atharvaveda (Paippalāda)
AVP, 1, 14, 1.1 viśve devāso abhi rakṣatemam utādityā jāgṛta yūyam asmin /
AVP, 4, 24, 9.1 māteva pitevābhi rakṣatainaṃ muñcatainaṃ pary aṃhasaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 30, 1.1 viśve devā vasavo rakṣatemam utādityā jāgṛta yūyam asmin /
AVŚ, 8, 2, 20.2 arāyebhyo jighatsubhya imaṃ me pari rakṣata //
AVŚ, 11, 10, 15.2 saṃdhāṃ mahatīṃ rakṣata yayāgre asurā jitāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 36.1 apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
Gopathabrāhmaṇa
GB, 1, 5, 24, 7.2 divyaṃ bhayaṃ rakṣata dharmam udyataṃ yajñaṃ kālāśa stutigopanāyanam //
Vasiṣṭhadharmasūtra
VasDhS, 17, 9.1 apramattā rakṣata tantum etaṃ mā vaḥ kṣetre parabījāni vāpsuḥ /
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.1 varco 'si varco mayi dhehy āyukṛd āyuḥpatnī svadhā vo goptryo me stha gopāyata mā rakṣata mātmasado me stha /
Śatapathabrāhmaṇa
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
Ṛgveda
ṚV, 1, 166, 8.1 śatabhujibhis tam abhihruter aghāt pūrbhī rakṣatā maruto yam āvata /
ṚV, 2, 34, 9.1 yo no maruto vṛkatāti martyo ripur dadhe vasavo rakṣatā riṣaḥ /
Mahābhārata
MBh, 1, 192, 7.99 yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram /
MBh, 3, 140, 15.2 apūrvo 'yaṃ sambhramo lomaśasya kṛṣṇāṃ sarve rakṣata mā pramādam /
MBh, 7, 36, 3.2 tam ādravata mā bhaiṣṭa kṣipraṃ rakṣata kauravam //
MBh, 7, 53, 15.1 te māṃ rakṣata saṃgrāme mā vo mūrdhni dhanaṃjayaḥ /
MBh, 7, 120, 73.2 yattā rakṣata rādheyaṃ nāhatvā samare 'rjunam /
MBh, 7, 139, 18.1 droṇaṃ yattāḥ parākrāntāḥ sarve rakṣata pṛṣṭhataḥ /
MBh, 7, 139, 20.2 taṃ rakṣata susaṃyattā nighnantaṃ śātravān raṇe //
MBh, 7, 139, 22.2 droṇaṃ rakṣata pāñcālyād dhṛṣṭadyumnānmahārathāt //
MBh, 7, 139, 27.2 tasmād rakṣata saṃgrāme droṇam eva mahārathāḥ //
MBh, 7, 165, 110.1 te yūyaṃ dharmam utsṛjya jayaṃ rakṣata pāṇḍavāḥ /
MBh, 8, 34, 6.2 enaṃ rakṣata rājānaṃ dharmātmānaṃ yudhiṣṭhiram /
MBh, 14, 73, 34.2 jīvitaṃ rakṣata nṛpāḥ śāsanaṃ gṛhyatām iti //
Bodhicaryāvatāra
BoCA, 5, 23.2 smṛtiṃ ca samprajanyaṃ ca sarvayatnena rakṣata //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 20.2 mā rakṣatainaṃ jakṣadhvam ity ūcuḥ kṣuttṛḍarditāḥ //
BhāgPur, 3, 20, 21.1 devas tān āha saṃvigno mā māṃ jakṣata rakṣata /
Bhāratamañjarī
BhāMañj, 7, 118.1 tūrṇaṃ praharata droṇaṃ tūrṇaṃ rakṣata saṃgare /