Occurrences

Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Kathāsaritsāgara

Mahābhārata
MBh, 1, 122, 46.2 abhijagmustato droṇam astrārthe dvijasattamam /
MBh, 1, 128, 4.1 tato 'bhijagmuḥ pāñcālān nighnantaste nararṣabhāḥ /
MBh, 1, 134, 2.2 abhijagmur naraśreṣṭhāñ śrutvaiva parayā mudā //
MBh, 1, 169, 14.2 yāciṣṇavo 'bhijagmustāṃstāta bhārgavasattamān //
MBh, 1, 203, 2.1 te 'bhijagmur jitakrodhā jitātmāno jitendriyāḥ /
MBh, 2, 49, 12.1 abhijagmur mahātmānaṃ mantravad bhūridakṣiṇam /
MBh, 3, 51, 9.2 abhijagmus tadā bhīmaṃ rājāno bhīmaśāsanāt //
MBh, 3, 102, 7.1 athābhijagmur munim āśramasthaṃ tapasvinaṃ dharmabhṛtāṃ variṣṭham /
MBh, 3, 161, 2.2 saṃprīyamāṇā bahavo 'bhijagmur gandharvasaṃghāśca maharṣayaśca //
MBh, 3, 174, 22.1 samīkṣya tān dvaitavane niviṣṭān nivāsinas tatra tato 'bhijagmuḥ /
MBh, 3, 235, 11.2 te sarva eva rājānam abhijagmur yudhiṣṭhiram /
MBh, 3, 266, 30.2 abhijagmur harīndraṃ taṃ rāmalakṣmaṇasaṃnidhau //
MBh, 3, 269, 1.3 abhijagmur gaṇān eke piśācakṣudrarakṣasām //
MBh, 5, 1, 1.3 viśramya catvāryuṣasaḥ pratītāḥ sabhāṃ virāṭasya tato 'bhijagmuḥ //
MBh, 6, 116, 1.3 pāṇḍavā dhārtarāṣṭrāśca abhijagmuḥ pitāmaham //
MBh, 7, 141, 60.2 sarvodyogenābhijagmur droṇam eva yuyutsayā //
MBh, 8, 24, 31.2 abhijagmus tadākhyātuṃ viprakāraṃ suretaraiḥ //
MBh, 8, 56, 45.2 abhijagmur maheṣvāsā ruvanto bhairavān ravān //
MBh, 12, 1, 3.2 abhijagmur mahātmānaḥ siddhā brahmarṣisattamāḥ //
MBh, 12, 329, 24.1 devāśca te sahendreṇa brahmāṇam abhijagmur ūcuśca /
MBh, 12, 329, 39.2 tato devā ṛṣayaśca bhagavantaṃ viṣṇuṃ śaraṇam indrārthe 'bhijagmuḥ /
MBh, 13, 95, 18.2 padminīm abhijagmuste sarve kṛtyābhirakṣitām //
MBh, 15, 31, 1.3 abhijagmur narapater āśramaṃ vinayānatāḥ //
MBh, 17, 1, 28.2 abhijagmur bahūn deśān saritaḥ parvatāṃstathā //
Rāmāyaṇa
Rām, Ār, 5, 5.3 śarabhaṅgāśrame rāmam abhijagmuś ca tāpasāḥ //
Rām, Yu, 65, 15.2 abhijagmustadā hṛṣṭāścālayanto vasuṃdharām //
Rām, Yu, 81, 16.2 nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā //
Rām, Yu, 105, 3.2 āgamya nagarīṃ laṅkām abhijagmuśca rāghavam //
Matsyapurāṇa
MPur, 47, 93.2 abhijagmuḥ prasahyaitān avicārya balābalam //
MPur, 47, 179.2 abhijagmurgṛhaṃ tasya muditāste didṛkṣavaḥ //
Kathāsaritsāgara
KSS, 3, 4, 119.1 praviṣṭamabhijagmustaṃ sarvāḥ prakṛtayaḥ kṣaṇāt /