Occurrences

Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Meghadūta
Hitopadeśa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 3, 18, 3.1 nahi te nāma jagrāha no asmin ramase patau /
AVŚ, 5, 22, 9.1 anyakṣetre na ramase vaśī san mṛḍayāsi naḥ /
Mahābhārata
MBh, 3, 78, 8.2 ramase 'smin mahāraṇye dharmam evānucintayan //
MBh, 12, 171, 19.1 yadi nāhaṃ vināśyaste yadyevaṃ ramase mayā /
MBh, 13, 128, 13.3 tāṃśca saṃtyajya bhagavañśmaśāne ramase katham //
Rāmāyaṇa
Rām, Ay, 88, 18.1 vaidehi ramase kaccic citrakūṭe mayā saha /
Bodhicaryāvatāra
BoCA, 8, 70.2 grāmaśmaśāne ramase calatkaṅkālasaṃkule //
Meghadūta
Megh, Pūrvameghaḥ, 29.2 vidyuddāmasphuritacakitais tatra paurāṅganānāṃ lolāpāṅgair yadi na ramase locanair vañcito 'si //
Hitopadeśa
Hitop, 3, 26.10 tato jāreṇoktam kim iti tvam adya mayā saha nirbharaṃ na ramase vismiteva pratibhāsi me tvam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 136, 15.2 prekṣya māṃ ramase śakraṃ tasmād aśmamayī bhava //