Occurrences

Avadānaśataka
Aṣṭasāhasrikā
Lalitavistara
Saundarānanda
Divyāvadāna
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 3, 3.23 saced dārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati /
AvŚat, 3, 3.24 saced dārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati /
AvŚat, 3, 3.27 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyatīti /
Aṣṭasāhasrikā
ASāh, 1, 18.9 kalpayitvā dvāvantāvabhiniviśante abhiniviśya tannidānamupalambhaṃ niśritya atītān dharmān kalpayanti anāgatān dharmān kalpayanti pratyutpannān dharmān kalpayanti te kalpayitvā nāmarūpe 'bhiniviṣṭāḥ /
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
Lalitavistara
LalVis, 7, 41.22 kaḥ punarvādo ye māṃ niśritya kuśalamūlānyavaropayanti /
Saundarānanda
SaundĀ, 17, 56.1 dhyānaṃ sa niśritya tataścaturthamarhattvalābhāya matiṃ cakāra /
Divyāvadāna
Divyāv, 1, 22.0 saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati //
Divyāv, 1, 23.0 saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati //
Divyāv, 1, 26.0 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati //
Divyāv, 7, 44.0 athāyuṣmatā mahākāśyapena tasyāścetasā cittamājñāya tasyā eva pratyakṣamanyatamaṃ kuḍyamūlaṃ niśritya paribhuktam //
Divyāv, 8, 103.0 saceddārako bhavati dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati //
Divyāv, 8, 104.0 saceddārikā bhavati vāmaṃ kukṣiṃ niśritya tiṣṭhati //
Divyāv, 8, 106.0 yathā ca me dakṣiṇaṃ kukṣiṃ niśritya tiṣṭhati niyataṃ dārako bhaviṣyati //
Divyāv, 12, 336.1 atha brahmādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā dakṣiṇaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 12, 337.1 śakrādayo devā bhagavantaṃ triḥ pradakṣiṇīkṛtya bhagavataḥ pādau śirasā vanditvā vāmaṃ pārśvaṃ niśritya niṣaṇṇāḥ //
Divyāv, 17, 5.1 upasaṃkramyānyatamaṃ vṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya //
Divyāv, 17, 19.1 tatra bhagavānāyuṣmantamānandamāmantrayate gaccha tvamānanda anyataravṛkṣamūlaṃ niśritya vihara mā ubhāvapi ākīrṇavihāriṇau bhaviṣyāvaḥ //
Divyāv, 17, 20.1 evaṃ bhadantetyāyuṣmānānando bhagavataḥ pratiśrutya anyatamavṛkṣamūlaṃ niśritya niṣaṇṇo divāvihārāya //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 9.1 imāmeva sahāṃ lokadhātuṃ niśritya te khalvimam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitā yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ //