Occurrences

Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Bodhicaryāvatāra

Atharvaveda (Śaunaka)
AVŚ, 7, 111, 1.2 iha prajā janaya yās ta āsu yā anyatreha tās te ramantām //
AVŚ, 7, 115, 4.2 ramantāṃ puṇyā lakṣmīr yāḥ pāpīs tā anīnaśam //
AVŚ, 8, 1, 1.1 antakāya mṛtyave namaḥ prāṇā apānā iha te ramantām /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 37.1 tad etaṃ paśuṃ pratīcīnaśirasam udīcīnapādaṃ nighnanti akṛṇvantaṃ māyuṃ saṃjñapayata ity uktvaitenaiva yathetam etya pṛṣadājyāvakāśa āsate iha prajā viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
Bhāradvājaśrautasūtra
BhārŚS, 7, 13, 4.1 pṛṣadājyam avekṣamāṇāv āsāte adhvaryur yajamānaś ca iha prajā viśvarūpā ramantām asmin yajñe viśvabhṛto janitrīḥ /
Kauśikasūtra
KauśS, 7, 7, 14.1 svasti caratād iheti mayi ramantāṃ brahmacāriṇa ity anugṛhṇīyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 7.4 atraiva te ramantāṃ mā vadhūr anvavekṣateti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 13, 10.0 iha prajā viśvarūpā ramantām iti pṛṣadājyam avekṣamāṇāḥ parāñca āsate //
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 1.3 iti paryāvṛtyeha prajā viśvarūpā ramantām iti pṛṣadājyam avekṣate yajamānaś ca //
Āpastambaśrautasūtra
ĀpŚS, 7, 17, 1.3 iha paśavo viśvarūpā ramantām asmin yajñe viśvavido ghṛtācīḥ /
Bodhicaryāvatāra
BoCA, 10, 24.2 kṣemeṇa kūlamāsādya ramantāṃ saha bandhubhiḥ //