Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 7, 135, 27.2 yāvat tvāṃ niśitair bāṇaiḥ preṣayāmi yamakṣayam //
Rāmāyaṇa
Rām, Ay, 46, 50.2 śṛṇu cāpi yadarthaṃ tvāṃ preṣayāmi purīm itaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 13, 35.2 matto 'haṃ preṣayāmi sma yuṣmabhyam api saṃtatam //
Divyāvadāna
Divyāv, 1, 310.0 nakṣatrarātryāṃ pratyupasthitāyāṃ praṇītāni praheṇakāni dattvā jñātīnāṃ preṣayāmi //
Divyāv, 1, 312.0 te mama saṃdiśanti kiṃ nu tvaṃ durbhikṣe yathā lūhāni asmākaṃ praheṇakāni preṣayasi ahaṃ teṣāṃ saṃdiśāmi nāhaṃ lūhāni preṣayāmi api tu praṇītānyevāhaṃ preṣayāmīti //
Divyāv, 1, 312.0 te mama saṃdiśanti kiṃ nu tvaṃ durbhikṣe yathā lūhāni asmākaṃ praheṇakāni preṣayasi ahaṃ teṣāṃ saṃdiśāmi nāhaṃ lūhāni preṣayāmi api tu praṇītānyevāhaṃ preṣayāmīti //
Divyāv, 13, 273.1 bhagavān saṃlakṣayati puṣpāṇāmenaṃ preṣayāmi karmāpanayo 'sya kartavya iti viditvā svāgatamāmantrayate vatsa svāgata santi te kārṣāpaṇāḥ na santi bhagavan //
Kathāsaritsāgara
KSS, 4, 2, 205.1 ekam ekaṃ pratidinaṃ nāgaṃ te preṣayāmyaham /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 28.1 dūtaṃ vai preṣayāmyadya vasurājñaḥ samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 34.2 preṣayāmi yathānyāyaṃ śrutvā tatkathayiṣyathaḥ //
SkPur (Rkh), Revākhaṇḍa, 170, 8.1 preṣayāmi diśaḥ sarvā hastyaśvarathasaṃkulā /