Occurrences

Mahābhārata
Daśakumāracarita
Matsyapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 3, 186, 42.2 aihalaukikam īhante māṃsaśoṇitavardhanam //
MBh, 3, 196, 16.2 abhicārair upāyaiś ca īhante pitaraḥ sutān //
MBh, 6, BhaGī 16, 12.2 īhante kāmabhogārthamanyāyenārthasaṃcayān //
MBh, 12, 7, 13.1 bahu kalyāṇam icchanta īhante pitaraḥ sutān /
MBh, 12, 11, 15.1 īhante sarvabhūtāni tad ṛtaṃ karmasaṅginām /
MBh, 12, 60, 43.2 nāsya yajñahano devā īhante netare janāḥ /
MBh, 12, 137, 71.2 nāviśvāsāccinvate 'rthānnehante cāpi kiṃcana /
MBh, 12, 146, 13.1 bahu kalyāṇam icchanta īhante pitaraḥ sutān /
MBh, 12, 309, 9.1 aihalaukikam īhante māṃsaśoṇitavardhanam /
MBh, 13, 129, 41.2 tapaścaraṇam īhante teṣāṃ dharmaphalaṃ mahat //
MBh, 14, 37, 16.2 pretyabhāvikam īhanta iha laukikam eva ca /
Daśakumāracarita
DKCar, 2, 8, 91.0 nārjitasya vastuno lavamapyāsvādayitumīhante //
Matsyapurāṇa
MPur, 126, 32.2 gopāyanti sma bhūtāni īhante hyanukampayā //
Bhāratamañjarī
BhāMañj, 13, 8.1 yadarthaṃ rājyamīhante rājāno hatakaṇṭakam /