Occurrences

Mahābhārata
Rāmāyaṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 2, 102.5 jitvā ca vanavāsāya preṣayāmāsa tāṃstataḥ //
MBh, 1, 2, 140.1 saṃjayaṃ preṣayāmāsa śamārthaṃ pāṇḍavān prati /
MBh, 1, 3, 20.1 sa ekaṃ śiṣyam āruṇiṃ pāñcālyaṃ preṣayāmāsa /
MBh, 1, 3, 32.1 tam upādhyāyaḥ preṣayāmāsa /
MBh, 1, 38, 13.2 evamādiśya śiṣyaṃ sa preṣayāmāsa suvrataḥ /
MBh, 1, 38, 26.1 tatastaṃ preṣayāmāsa rājā gauramukhaṃ tadā /
MBh, 1, 46, 12.1 sa cāpi muniśārdūlaḥ preṣayāmāsa te pituḥ /
MBh, 1, 53, 14.1 āstīkaṃ preṣayāmāsa gṛhān eva susatkṛtam /
MBh, 1, 100, 23.2 preṣayāmāsa kṛṣṇāya tataḥ kāśipateḥ sutā //
MBh, 1, 103, 10.2 tato gāndhārarājasya preṣayāmāsa bhārata //
MBh, 1, 105, 7.7 svapuraṃ preṣayāmāsa sa rājā kurusattamam /
MBh, 1, 106, 2.1 vidurāya ca vai pāṇḍuḥ preṣayāmāsa tad dhanam /
MBh, 1, 115, 28.21 gāvo hiraṇyaṃ rūpyaṃ ca preṣayāmāsa bhārata /
MBh, 1, 136, 19.6 viduraḥ preṣayāmāsa tadvanaṃ puruṣaṃ śucim /
MBh, 1, 154, 24.4 sampūjya drupadaṃ droṇaḥ preṣayāmāsa tattvavit /
MBh, 1, 199, 12.2 pratigrahāya pāṇḍūnāṃ preṣayāmāsa kauravān //
MBh, 1, 200, 12.2 preṣayāmāsa kṛṣṇāyai bhagavantam upasthitam //
MBh, 1, 213, 21.14 satkṛtya pāṇḍavaśreṣṭhaṃ preṣayāmāsa cārjunam /
MBh, 2, 28, 40.1 surāṣṭraviṣayasthaśca preṣayāmāsa rukmiṇe /
MBh, 2, 28, 50.2 preṣayāmāsa rājendra paulastyāya mahātmane /
MBh, 2, 29, 12.1 tatrasthaḥ preṣayāmāsa vāsudevāya cābhibhuḥ /
MBh, 2, 30, 42.2 āmantrayāṃbabhūvuśca preṣayāmāsa cāparān //
MBh, 2, 30, 53.1 tato yudhiṣṭhiro rājā preṣayāmāsa pāṇḍavam /
MBh, 3, 65, 32.1 janitryai preṣayāmāsa sairandhrī rudate bhṛśam /
MBh, 3, 73, 23.2 mithunaṃ preṣayāmāsa keśinyā saha bhārata //
MBh, 3, 74, 2.1 damayantī tato bhūyaḥ preṣayāmāsa keśinīm /
MBh, 3, 77, 24.2 svapuraṃ preṣayāmāsa pariṣvajya punaḥ punaḥ //
MBh, 3, 147, 32.3 sa harīn preṣayāmāsa sītāyāḥ parimārgaṇe //
MBh, 3, 229, 22.2 preṣayāmāsa kauravya utsārayata tān iti //
MBh, 3, 242, 6.1 nimantraṇārthaṃ dūtāṃśca preṣayāmāsa śīghragān /
MBh, 3, 255, 20.2 preṣayāmāsa sakrodham abhyucchritakaraṃ tataḥ //
MBh, 3, 264, 10.1 sugrīvaḥ preṣayāmāsa sacivaṃ vānaraṃ tayoḥ /
MBh, 3, 267, 54.2 preṣayāmāsa dautyena rāvaṇasya tato 'ṅgadam //
MBh, 4, 14, 9.2 sudeṣṇā preṣayāmāsa sairandhrīṃ kīcakālayam //
MBh, 4, 67, 13.2 preṣayāmāsa kaunteyo virāṭaś ca mahīpatiḥ //
MBh, 5, 5, 18.2 kurubhyaḥ preṣayāmāsa yudhiṣṭhiramate tadā //
MBh, 5, 21, 21.1 sa taṃ satkṛtya kauravyaḥ preṣayāmāsa pāṇḍavān /
MBh, 5, 178, 1.3 preṣayāmāsa me rājan prāpto 'smīti mahāvrataḥ //
MBh, 5, 181, 7.2 preṣayāmāsa me rājan dīptāsyān uragān iva //
MBh, 5, 193, 13.2 preṣayāmāsa satkṛtya dūtaṃ brahmavidāṃ varam //
MBh, 5, 197, 7.2 dvitīyaṃ preṣayāmāsa balaskandhaṃ yudhiṣṭhiraḥ //
MBh, 6, 43, 30.2 preṣayāmāsa samare so 'sya kāye nyamajjata //
MBh, 6, 49, 18.2 droṇāya preṣayāmāsa girisāramayīṃ balī //
MBh, 6, 49, 20.2 vyaṃsayitvā gadāṃ tāṃ ca preṣayāmāsa pārṣate //
MBh, 6, 50, 66.2 preṣayāmāsa saṃkruddho darśayan pāṇilāghavam //
MBh, 6, 55, 71.2 preṣayāmāsa saṃkruddhaḥ śarān pārtharathaṃ prati //
MBh, 6, 58, 42.2 preṣayāmāsa samare saubhadrasya rathaṃ prati //
MBh, 6, 60, 28.2 suṣeṇaṃ ca tato hatvā preṣayāmāsa mṛtyave //
MBh, 6, 68, 22.2 kruddhāśīviṣasaṃkāśāṃ preṣayāmāsa bhārata //
MBh, 6, 70, 5.2 rathānām ayutaṃ tasya preṣayāmāsa bhārata //
MBh, 6, 71, 30.2 sārathiṃ preṣayāmāsa yamasya sadanaṃ prati //
MBh, 6, 73, 63.1 anyāṃśca śataśo bāṇān preṣayāmāsa pārṣate /
MBh, 6, 73, 66.1 vaivasvatakṣayaṃ ghoraṃ preṣayāmāsa vīryavān /
MBh, 6, 73, 66.2 sārathiṃ cāsya bhallena preṣayāmāsa mṛtyave //
MBh, 6, 75, 27.1 vikarṇasya tato bhallān preṣayāmāsa bhārata /
MBh, 6, 75, 28.2 preṣayāmāsa saubhadro vikarṇāya mahābalaḥ //
MBh, 6, 78, 30.2 preṣayāmāsa samare drauṇiḥ paramakopanaḥ //
MBh, 6, 78, 52.2 preṣayāmāsa saṃkruddhaḥ sāyakān kṛtavarmaṇe //
MBh, 6, 79, 34.2 preṣayāmāsa samare tāṃśca cicheda rākṣasaḥ //
MBh, 6, 79, 45.3 preṣayāmāsa samare yamasya sadanaṃ prati //
MBh, 6, 79, 49.2 madrarājam abhiprekṣya preṣayāmāsa bhārata //
MBh, 6, 80, 44.2 rathaṃ śvetahayair yuktaṃ preṣayāmāsa saṃyuge //
MBh, 6, 82, 9.2 nārācaṃ preṣayāmāsa kruddha āśīviṣopamam //
MBh, 6, 84, 23.2 preṣayāmāsa samare paṇḍitaṃ prati bhārata //
MBh, 6, 84, 28.2 preṣayāmāsa saṃkruddho yamasya sadanaṃ prati //
MBh, 6, 85, 27.2 gajānīkaṃ samāsādya preṣayāmāsa mṛtyave //
MBh, 6, 92, 36.2 pravīrāṃstava sainyeṣu preṣayāmāsa mṛtyave //
MBh, 6, 96, 4.2 saubhadraḥ samare kruddhaḥ preṣayāmāsa sāyakān //
MBh, 6, 99, 5.2 drupadasya ca nārācaṃ preṣayāmāsa bhārata //
MBh, 6, 101, 11.2 ayutaṃ preṣayāmāsa pāṇḍavānāṃ nivāraṇe //
MBh, 6, 106, 41.2 preṣayāmāsa samare svarṇapuṅkhāñ śilāśitān //
MBh, 6, 107, 4.1 śaineyaḥ śarasaṃghaṃ tu preṣayāmāsa saṃyuge /
MBh, 6, 110, 24.2 pārthaḥ samantāt samare preṣayāmāsa mṛtyave //
MBh, 6, 112, 3.2 preṣayāmāsa saṃkruddho duryodhanarathaṃ prati //
MBh, 6, 112, 45.2 droṇasya miṣato yuddhe preṣayāmāsa sāyakān //
MBh, 6, 112, 117.2 duḥśāsanāya samare preṣayāmāsa sāyakān //
MBh, 6, 114, 90.2 maharṣīn haṃsarūpeṇa preṣayāmāsa tatra vai //
MBh, 7, 25, 35.2 preṣayāmāsa sahasā yuyudhānarathaṃ prati //
MBh, 7, 67, 60.1 tasya pārthaḥ śarān sapta preṣayāmāsa bhārata /
MBh, 7, 69, 71.2 preṣayāmāsa rājānaṃ yuddhāya mahate dvijaḥ //
MBh, 7, 83, 7.2 preṣayāmāsa saṃkruddho yamasya sadanaṃ prati //
MBh, 7, 90, 30.2 tam asiṃ preṣayāmāsa kṛtavarmarathaṃ prati //
MBh, 7, 91, 5.2 preṣayāmāsa samare śarāṃśca caturo 'parān //
MBh, 7, 93, 5.2 bhāradvājo 'ntaraprekṣī preṣayāmāsa saṃyuge //
MBh, 7, 93, 19.2 tarasā preṣayāmāsa mādhavasya rathaṃ prati //
MBh, 7, 93, 26.1 tasya droṇaḥ śarān pañca preṣayāmāsa bhārata /
MBh, 7, 101, 7.2 preṣayāmāsa saṃkruddhaḥ sāyakān daśa sapta ca //
MBh, 7, 101, 9.2 preṣayāmāsa viśikhān aṣṭau saṃnataparvaṇaḥ //
MBh, 7, 101, 35.2 preṣayāmāsa samare bhāradvājaḥ pratāpavān //
MBh, 7, 101, 52.2 yamāya preṣayāmāsa cedimukhyān viśeṣataḥ //
MBh, 7, 109, 19.2 durmukhāya rathaṃ śīghraṃ preṣayāmāsa pāṇḍavaḥ //
MBh, 7, 111, 11.1 tato bāṇasahasrāṇi preṣayāmāsa pāṇḍavaḥ /
MBh, 7, 114, 10.2 amarṣī balavān kruddhaḥ preṣayāmāsa bhārata //
MBh, 7, 128, 29.2 śaraṃ paramadurvāraṃ preṣayāmāsa saṃyuge /
MBh, 7, 130, 13.2 tān sarvān preṣayāmāsa paralokāya bhārata //
MBh, 7, 131, 95.1 tataḥ śāradvatīputraḥ preṣayāmāsa bhārata /
MBh, 7, 137, 29.2 samīpaṃ preṣayāmāsa pretarājasya bhārata //
MBh, 7, 142, 7.2 preṣayāmāsa samare vaikartanarathaṃ prati //
MBh, 7, 150, 80.1 tataḥ karṇo mahārāja preṣayāmāsa sāyakān /
MBh, 7, 165, 102.2 droṇo brahmāstranirdagdhaṃ preṣayāmāsa mṛtyave //
MBh, 8, 10, 28.2 preṣayāmāsa saṃkruddhaś citrasya vadhakāmyayā //
MBh, 8, 15, 24.2 tataḥ śarasahasrāṇi preṣayāmāsa pāṇḍyataḥ /
MBh, 8, 17, 82.2 preṣayāmāsa samare śataśo 'tha sahasraśaḥ //
MBh, 8, 17, 85.2 yamasya sadanaṃ tūrṇaṃ preṣayāmāsa bhārata //
MBh, 8, 18, 65.2 preṣayāmāsa rājendra te 'syābhraśyanta varmaṇaḥ //
MBh, 8, 19, 50.2 preṣayāmāsa kālāya śaraiḥ saṃnataparvabhiḥ //
MBh, 8, 20, 8.2 yudhiṣṭhirasyābhimukhaṃ preṣayāmāsa saṃyuge //
MBh, 8, 42, 12.2 preṣayāmāsa saṃkruddho mṛtyudaṇḍam ivāparam //
MBh, 8, 44, 27.2 duḥśāsanāya saṃkruddhaḥ preṣayāmāsa bhārata //
MBh, 8, 44, 40.3 sārathiṃ preṣayāmāsa yamasya sadanaṃ prati //
MBh, 8, 55, 16.2 preṣayāmāsa viśikhair yamasya sadanaṃ prati //
MBh, 8, 55, 48.2 preṣayāmāsa nārācān rukmapuṅkhāñ śilāśitān //
MBh, 8, 55, 50.2 preṣayāmāsa sahasā saubalaṃ prati bhārata //
MBh, 9, 9, 14.1 hayāṃścāsya śaraistīkṣṇaiḥ preṣayāmāsa mṛtyave /
MBh, 9, 12, 19.2 tomaraṃ preṣayāmāsa svarṇadaṇḍaṃ mahādhanam //
MBh, 9, 14, 24.2 hayāṃśca caturaḥ saṃkhye preṣayāmāsa mṛtyave //
MBh, 9, 19, 12.2 taṃ vai dvipaṃ preṣayāmāsa tūrṇaṃ vadhāya rājan drupadātmajasya //
MBh, 9, 19, 15.2 tottrāṅkuśaiḥ preṣayāmāsa tūrṇaṃ pāñcālarājasya rathaṃ pradiśya //
MBh, 9, 24, 18.2 bāṇasaṃghān anekān vai preṣayāmāsa bhārata //
MBh, 9, 24, 20.2 tasyāśvāṃścaturo bāṇaiḥ preṣayāmāsa mṛtyave /
MBh, 9, 25, 13.2 durvimocanam āhatya preṣayāmāsa mṛtyave //
MBh, 9, 27, 2.2 śaraughān preṣayāmāsa pataṃgān iva śīghragān /
MBh, 9, 27, 37.2 preṣayāmāsa saṃkruddhaḥ pāṇḍavaṃ prati saubalaḥ //
MBh, 9, 27, 54.2 śakuneḥ preṣayāmāsa śaravṛṣṭiṃ durāsadām //
MBh, 9, 62, 1.3 gāndhāryāḥ preṣayāmāsa vāsudevaṃ paraṃtapam //
MBh, 14, 74, 9.2 preṣayāmāsa saṃkruddhastataḥ śvetahayaṃ prati //
MBh, 14, 74, 16.2 preṣayāmāsa saṃkruddho bhagadattātmajaṃ prati //
MBh, 14, 74, 18.2 avyagraḥ preṣayāmāsa jayārthī vijayaṃ prati //
MBh, 14, 74, 19.2 preṣayāmāsa saṃkruddho jvalitān iva pāvakān //
MBh, 14, 75, 5.2 preṣayāmāsa kauravya vāraṇaṃ pāṇḍavaṃ prati //
MBh, 14, 75, 16.2 preṣayāmāsa nāgendraṃ balavacchvasanopamam //
MBh, 15, 13, 10.2 ityuktvā dharmarājāya preṣayāmāsa pārthivaḥ /
MBh, 15, 17, 1.3 viduraṃ preṣayāmāsa yudhiṣṭhiraniveśanam //
MBh, 15, 47, 14.1 preṣayāmāsa sa narān vidhijñān āptakāriṇaḥ /
Rāmāyaṇa
Rām, Bā, 10, 23.2 paurebhyaḥ preṣayāmāsa dūtān vai śīghragāminaḥ /
Rām, Bā, 32, 25.2 sadāraṃ preṣayāmāsa sopādhyāya gaṇaṃ tadā //
Rām, Bā, 66, 27.2 ayodhyāṃ preṣayāmāsa dharmātmā kṛtaśāsanāt //
Rām, Bā, 70, 16.1 sa ca me preṣayāmāsa śaivaṃ dhanur anuttamam /
Rām, Ki, 36, 16.2 dikṣu sarvāsu vikrāntān preṣayāmāsa vānarān //
Rām, Ki, 40, 1.2 dakṣiṇāṃ preṣayāmāsa vānarān abhilakṣitān //
Rām, Su, 33, 27.2 tayoḥ samīpaṃ mām eva preṣayāmāsa satvaraḥ //
Rām, Su, 33, 50.2 tvadarthaṃ preṣayāmāsa diśo daśa mahābalān //
Rām, Su, 56, 103.2 padātibalasampannān preṣayāmāsa rāvaṇaḥ /
Rām, Su, 56, 104.2 pañcasenāgragāñ śūrān preṣayāmāsa rāvaṇaḥ /
Rām, Su, 56, 105.2 bahubhī rākṣasaiḥ sārdhaṃ preṣayāmāsa saṃyuge //
Rām, Yu, 53, 26.3 tam āśīrbhiḥ praśastābhiḥ preṣayāmāsa rāvaṇaḥ //
Rām, Yu, 57, 15.2 āśīrbhiśca praśastābhiḥ preṣayāmāsa saṃyuge //
Rām, Yu, 57, 16.2 rakṣaṇārthaṃ kumārāṇāṃ preṣayāmāsa saṃyuge //
Rām, Yu, 62, 37.2 preṣayāmāsa saṃkruddho rākṣasair bahubhiḥ saha //
Rām, Utt, 11, 20.2 preṣayāmāsa dautyena prahastaṃ vākyakovidam //
Rām, Utt, 90, 1.2 svaguruṃ preṣayāmāsa rāghavāya mahātmane //
Harivaṃśa
HV, 25, 14.2 dūtaṃ ca preṣayāmāsa vṛṣṇyandhakaniveśane //
Matsyapurāṇa
MPur, 154, 548.1 ityuktā preṣayāmāsa vijayāṃ harṣaṇotsukā /
MPur, 159, 23.2 tataśca preṣayāmāsa śakro labdhasamāśrayaḥ //
Viṣṇupurāṇa
ViPur, 5, 29, 33.2 preṣayāmāsa govindaḥ sadyo narakakiṃkaraiḥ //
ViPur, 5, 34, 6.1 dūtaṃ ca preṣayāmāsa kṛṣṇāya sumahātmane /
Bhāratamañjarī
BhāMañj, 7, 474.2 saptānujānsahāyārthaṃ preṣayāmāsa satvaram //
Garuḍapurāṇa
GarPur, 1, 143, 18.1 rāmo 'pi preṣayāmāsa bāṇairyamapuraṃ ca tān /
GarPur, 1, 143, 26.2 sugrīvaḥ preṣayāmāsa vānarānparvatopamān //
Śukasaptati
Śusa, 1, 11.5 tato māsopavāsinīṃ pūrṇābhidhānāṃ gatvā pūrṇadhanāvarjitāṃ kṛtvā haridatte nagarādbahirgate tadgṛhe dūtītvena preṣayāmāsa /
Śusa, 23, 21.5 lekhayitvā putraṃ tadgṛhe preṣayāmāsa /
Śusa, 23, 41.1 tataḥ śreṣṭhī taṃ putraṃ preṣayāmāsāśu tayā samaṃ suvarṇadvīpe /
Śusa, 28, 2.9 tayā tatheti pratipanne śukaḥ prāha sā ca tadvacaḥ śrutvā taṃ jāraṃ preṣayāmāsa patyā cāvatīrya samāgatena upālabdhā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 90, 56.1 dviguṇaṃ dviguṇīkṛtya preṣayāmāsa dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 58.1 vāruṇaṃ preṣayāmāsa tvāgneyaṃ śamitaṃ tataḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 59.2 nārasiṃhaṃ nṛsiṃho 'pi preṣayāmāsa pāṇḍava //
SkPur (Rkh), Revākhaṇḍa, 155, 29.3 preṣayāmāsa tīvreṇa daṇḍena yamasādanam //
SkPur (Rkh), Revākhaṇḍa, 155, 35.2 śīghragau preṣayāmāsa yamasya sadanaṃ prati //