Occurrences

Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Āyurvedadīpikā
Śāṅkhāyanaśrautasūtra

Jaiminīyabrāhmaṇa
JB, 1, 84, 4.0 devakṣetraṃ vā eṣo 'dhyavasyati yaḥ somasyodgāyati //
JB, 1, 134, 9.0 tasmād āhur na svakṛtam iriṇam adhyavaseyam īśvaraḥ pāpīyān bhavitor yat svakṛtam iriṇam adhyavasyatīti //
Kāṭhakasaṃhitā
KS, 19, 12, 13.0 tasmād yāyāvaraḥ kṣemyam adhyavasyati //
KS, 20, 1, 1.0 apeta vīta vi ca sarpatāta iti devayajanam adhyavasyati //
KS, 20, 1, 6.0 yad etena devayajanam adhyavasyaty asyā evānāmṛte 'gniṃ cinute //
Taittirīyabrāhmaṇa
TB, 3, 8, 1, 2.2 puṇyanāma devayajanam adhyavasyati /
Taittirīyasaṃhitā
TS, 5, 2, 1, 7.6 tasmād yāyāvaraḥ kṣemyam adhyavasyati /
Vārāhaśrautasūtra
VārŚS, 2, 1, 4, 5.1 tasyā etattinati devayajanam adhyavasyati //
VārŚS, 3, 4, 1, 2.1 puṇyanāmadheyaṃ devayajanam adhyavasyati //
Āpastambaśrautasūtra
ĀpŚS, 18, 20, 8.1 pūrvaṃ pūrvaṃ devayajanam adhyavasyati //
ĀpŚS, 20, 1, 3.1 devayajanam adhyavasyati yatrāpaḥ purastātsukhāḥ sūpāvagāhā anapasvarīḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 1, 11.2 śālāmadhyavasyati sa pūrvārdhyaṃ sthūṇārājam abhipadyaitad yajur āhedam aganma devayajanam pṛthivyā yatra devāso ajuṣanta viśva iti tadasya viśvaiśca devairjuṣṭam bhavati ye ceme brāhmaṇāḥ śuśruvāṃso 'nūcānā yadahāsya te 'kṣibhyām īkṣante brāhmaṇāḥ śuśruvāṃsas tad ahāsya tairjuṣṭam bhavati //
Carakasaṃhitā
Ca, Śār., 6, 20.2 kiṃnu khalu garbhasyāṅgaṃ pūrvamabhinirvartate kukṣau kathaṃ cāntargatastiṣṭhati kimāhāraśca vartayati kathaṃbhūtaśca niṣkrāmati kaiścāyamāhāropacārair jātaḥ sadyo hanyate kair avyādhirabhivardhate kiṃ cāsya devādiprakopanimittā vikārāḥ sambhavanti āhosvinna kiṃ cāsya kālākālamṛtyvor bhāvābhāvayor bhagavān adhyavasyati kiṃ cāsya paramāyuḥ kāni cāsya paramāyuṣo nimittānīti //
Mahābhārata
MBh, 5, 39, 31.2 adhyavasyati kāryeṣu ciraṃ yaśasi tiṣṭhati //
MBh, 12, 267, 17.3 indriyair upalabdhārthān sarvān yastvadhyavasyati //
MBh, 14, 30, 24.2 iyaṃ niṣṭhā bahuvidhā prajñayā tvadhyavasyati /
Divyāvadāna
Divyāv, 2, 366.0 tāni cedbhikṣurdṛṣṭvābhinandati abhivadatyadhyavasyati adhyavasāya tiṣṭhati tāni abhinandato 'bhivadato 'dhyavasyato 'dhyavasāya tiṣṭhata ānandī bhavati //
Liṅgapurāṇa
LiPur, 2, 10, 12.2 adhyavasyati sarvārthānbuddhistasyājñayā vibhoḥ //
Matsyapurāṇa
MPur, 154, 199.2 nādhyavasyati kṛtyānāṃ pravibhāgavicāraṇam /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 14, 1.0 athottaraṃ devayajanam adhyavasyati //