Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Mahābhārata
Matsyapurāṇa
Bhāgavatapurāṇa
Rasaratnākara
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 14, 1, 46.1 jīvaṃ rudanti vinayanty adhvaraṃ dīrghām anu prasitiṃ dīdhyur naraḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 4, 1, 11.2 jīvāṃ rudanti vi mayante adhvare dīrghāmanu prasitiṃ dīdhiyurnaraḥ /
Kauśikasūtra
KauśS, 10, 5, 30.0 jīvaṃ rudanti yadīme keśina iti juhoti //
Kātyāyanaśrautasūtra
KātyŚS, 10, 2, 37.0 na rajataṃ dadyād barhiṣi purāsya saṃvatsarād gṛhe rudantīti śruteḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 5.2 nāsya gṛhe rudanti /
Taittirīyasaṃhitā
TS, 1, 5, 1, 13.1 yo barhiṣi dadāti purāsya saṃvatsarād gṛhe rudanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 8, 4.1 jīvaṃ rudantīti rudatyām //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 2.0 jīvaṃ rudantīti prarudantyām //
Ṛgveda
ṚV, 10, 40, 10.1 jīvaṃ rudanti vi mayante adhvare dīrghām anu prasitiṃ dīdhiyur naraḥ /
Buddhacarita
BCar, 8, 37.2 vinākṛtāstena sahāvarodhanairbhṛśaṃ rudantīva vimānapaṅktayaḥ //
Mahābhārata
MBh, 5, 94, 40.2 mūtrayante ca satataṃ rudanti ca hasanti ca //
MBh, 5, 136, 22.1 vāhanānyaprahṛṣṭāni rudantīva viśāṃ pate /
MBh, 6, 3, 42.2 rudanti dīnāsturagā mātaṅgāśca sahasraśaḥ //
MBh, 6, 108, 11.2 kampante ca hasante ca nṛtyanti ca rudanti ca //
MBh, 11, 22, 18.2 parivārya rudantyetāḥ striyaścandropamānanāḥ //
MBh, 11, 23, 40.2 ta ete droṇam ādhāya śaṃsanti ca rudanti ca //
MBh, 11, 25, 22.2 āropyāṅke rudantyetāś cedirājavarāṅganāḥ //
Matsyapurāṇa
MPur, 103, 11.3 rudanti pāṇḍavāḥ sarve bhrātṛśokapariplutāḥ //
MPur, 163, 45.2 unmīlanti nimīlanti hasanti ca rudanti ca //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 19.2 rudantyaśrumukhā gāvo na hṛṣyantyṛṣabhā vraje //
BhāgPur, 1, 14, 20.1 daivatāni rudantīva svidyanti hyuccalanti ca /
BhāgPur, 11, 3, 32.1 kvacid rudanty acyutacintayā kvaciddhasanti nandanti vadanty alaukikāḥ /
Rasaratnākara
RRĀ, Ras.kh., 4, 24.2 rudanty utthadravaiḥ kṣīrair madhvājyābhyāṃ pibet sadā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 170, 23.2 hāhetyuktvā rudantyanye vadanti ca pṛthakpṛthak //