Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Kauṣītakibrāhmaṇa
Ṛgveda
Mahābhārata
Saundarānanda
Rasaratnākara
Rasārṇava
Ānandakanda
Rasakāmadhenu

Aitareyabrāhmaṇa
AB, 1, 20, 1.0 srakve drapsasya dhamataḥ sam asvarann iti nava pāvamānyo nava vai prāṇāḥ prāṇān evāsmiṃs tad dadhāti //
Atharvaveda (Śaunaka)
AVŚ, 18, 3, 22.1 sukarmānaḥ suruco devayanto ayo na devā janimā dhamantaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 8, 6, 12.0 srakve drapsasya dhamataḥ samasvarann iti sarvam //
Ṛgveda
ṚV, 1, 85, 10.2 dhamanto vāṇam marutaḥ sudānavo made somasya raṇyāni cakrire //
ṚV, 1, 117, 21.2 abhi dasyum bakureṇā dhamantoru jyotiś cakrathur āryāya //
ṚV, 2, 34, 1.2 agnayo na śuśucānā ṛjīṣiṇo bhṛmiṃ dhamanto apa gā avṛṇvata //
ṚV, 3, 30, 10.2 sugān patho akṛṇon niraje gāḥ prāvan vāṇīḥ puruhūtaṃ dhamantīḥ //
ṚV, 4, 2, 17.1 sukarmāṇaḥ suruco devayanto 'yo na devā janimā dhamantaḥ /
ṚV, 8, 96, 13.2 āvat tam indraḥ śacyā dhamantam apa snehitīr nṛmaṇā adhatta //
ṚV, 9, 73, 1.1 srakve drapsasya dhamataḥ sam asvarann ṛtasya yonā sam aranta nābhayaḥ /
Mahābhārata
MBh, 6, 59, 25.1 taṃ yāntam aśvai rajataprakāśaiḥ śarān dhamantaṃ dhanuṣā dṛḍhena /
MBh, 8, 7, 10.1 dhamantaṃ vārijaṃ tāta hemajālavibhūṣitam /
MBh, 8, 43, 9.1 nadantaḥ siṃhanādāṃś ca dhamantaś cāpi vārijān /
MBh, 8, 43, 19.2 dhamatāṃ ca mahāśaṅkhān saṃgrāme jitakāśinām //
Saundarānanda
SaundĀ, 16, 66.1 dahet suvarṇaṃ hi dhamannakāle jale kṣipan saṃśamayedakāle /
Rasaratnākara
RRĀ, Ras.kh., 3, 16.2 tattulyaṃ dāpayetsvarṇaṃ jayettaṃ dhaman dhaman //
RRĀ, Ras.kh., 3, 16.2 tattulyaṃ dāpayetsvarṇaṃ jayettaṃ dhaman dhaman //
RRĀ, Ras.kh., 3, 87.2 evaṃ mūṣāśate deyaṃ tulyaṃ tulyaṃ dhaman dhaman //
RRĀ, Ras.kh., 3, 87.2 evaṃ mūṣāśate deyaṃ tulyaṃ tulyaṃ dhaman dhaman //
RRĀ, Ras.kh., 3, 113.2 mūṣāmadhye dhamann evaṃ saptavāraṃ samaṃ kṣipet //
RRĀ, Ras.kh., 3, 209.1 dhamann atraiva yatnena yāvat tat kalkatāṃ vrajet /
RRĀ, V.kh., 5, 47.2 ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman //
RRĀ, V.kh., 5, 47.2 ṣaḍguṇam tasya tāmrasya sīse vāhyaṃ dhamandhaman //
RRĀ, V.kh., 7, 57.1 dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam /
RRĀ, V.kh., 10, 12.1 evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman /
RRĀ, V.kh., 10, 12.1 evaṃ śataguṇaṃ vāhyaṃ śuddhahemni dhaman dhaman /
RRĀ, V.kh., 10, 29.2 dhamandaśaguṇaṃ yāvattattāraṃ tārabījakam //
RRĀ, V.kh., 12, 21.2 tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman //
RRĀ, V.kh., 12, 21.2 tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman //
RRĀ, V.kh., 14, 73.2 tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //
RRĀ, V.kh., 14, 73.2 tattāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //
RRĀ, V.kh., 14, 93.2 dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman //
RRĀ, V.kh., 14, 93.2 dviraṣṭaguṇitaṃ tāre vāhayettaṃ dhaman dhaman //
RRĀ, V.kh., 15, 2.2 triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman //
RRĀ, V.kh., 15, 2.2 triguṇaṃ vāhayetsvarṇaṃ drāvitaṃ tu dhaman dhaman //
RRĀ, V.kh., 15, 22.2 samāṃśe vimale tāmre drāvite vāhayeddhaman /
RRĀ, V.kh., 15, 53.1 tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /
RRĀ, V.kh., 15, 53.1 tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /
RRĀ, V.kh., 16, 4.0 abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman //
RRĀ, V.kh., 18, 147.1 kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman /
RRĀ, V.kh., 18, 147.1 kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman /
RRĀ, V.kh., 18, 168.1 drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman /
RRĀ, V.kh., 20, 29.1 golakaṃ tāpayettatra vaṃkanālena taṃ dhaman /
RRĀ, V.kh., 20, 38.1 ruddhvā saṃdhiṃ viśoṣyātha koṣṭhīyantre dṛḍhaṃ dhaman /
RRĀ, V.kh., 20, 60.1 ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt /
RRĀ, V.kh., 20, 116.2 taccūrṇaṃ tu drute nāge vāhyaṃ śataguṇaṃ dhaman //
RRĀ, V.kh., 20, 118.2 bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman //
RRĀ, V.kh., 20, 118.2 bhuktaṃ tasminkṣipetsvarṇaṃ stokaṃ stokaṃ dhamandhaman //
RRĀ, V.kh., 20, 120.2 taṃ vāhayed drute baṃge yāvacchataguṇaṃ dhaman //
RRĀ, V.kh., 20, 121.2 stokaṃ stokaṃ dhamanneva grasate nātra saṃśayaḥ //
RRĀ, V.kh., 20, 123.1 stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman /
RRĀ, V.kh., 20, 123.1 stokaṃ stokaṃ kṣipettasmin biḍaṃ dattvā dhamandhaman /
Rasārṇava
RArṇ, 18, 220.0 dhamantaṃ hemasaṃkāśaṃ kṣāratvaṃ taṃ tu pādayet //
Ānandakanda
ĀK, 1, 4, 266.1 tadvāhayeddaśaguṇaṃ drute hemni dhaman dhaman /
ĀK, 1, 4, 266.1 tadvāhayeddaśaguṇaṃ drute hemni dhaman dhaman /
ĀK, 1, 4, 282.2 yāvacchataguṇaṃ tāpyaṃ cūrṇaṃ kṣiptvā dhamandhaman //
ĀK, 1, 4, 282.2 yāvacchataguṇaṃ tāpyaṃ cūrṇaṃ kṣiptvā dhamandhaman //
ĀK, 1, 4, 304.1 dhaman dhaman daśaguṇaṃ yāvad bhavati bhairavi /
ĀK, 1, 4, 304.1 dhaman dhaman daśaguṇaṃ yāvad bhavati bhairavi /
ĀK, 1, 4, 312.1 taccūrṇaṃ vāhayettāre drute daśaguṇaṃ dhaman /
ĀK, 1, 4, 393.2 cūrṇitaṃ vāhayetsvarṇe triguṇaṃ drāvite dhaman //
ĀK, 1, 4, 409.2 drute'smiṃstāpyacūrṇaṃ ca kṣiptvā kṣiptvā dhamandhaman //
ĀK, 1, 4, 409.2 drute'smiṃstāpyacūrṇaṃ ca kṣiptvā kṣiptvā dhamandhaman //
ĀK, 1, 4, 495.2 tejaḥpuñjo bhavedyāvat tāvat kuryād dhaman dhaman //
ĀK, 1, 4, 495.2 tejaḥpuñjo bhavedyāvat tāvat kuryād dhaman dhaman //
Rasakāmadhenu
RKDh, 1, 5, 107.3 tat tāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //
RKDh, 1, 5, 107.3 tat tāmraṃ vāhayennāge mūṣāmadhye dhaman dhaman //