Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kāvyālaṃkāra
Meghadūta
Suśrutasaṃhitā
Viṣṇupurāṇa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Kokilasaṃdeśa

Aitareyabrāhmaṇa
AB, 5, 30, 11.0 anenasam enasā so 'bhiśastād enasvato vāpaharād enaḥ ekātithim apa sāyaṃ ruṇaddhi bisāni steno apa so jahāreti //
Atharvaveda (Śaunaka)
AVŚ, 7, 50, 6.2 yo devakāmo na dhanam ruṇaddhi sam it taṃ rāyaḥ sṛjati svadhābhiḥ //
AVŚ, 11, 3, 54.1 sa ya evaṃ viduṣa upadraṣṭā bhavati prāṇaṃ ruṇaddhi //
AVŚ, 11, 3, 55.1 na ca prāṇaṃ ruṇaddhi sarvajyāniṃ jīyate //
Ṛgveda
ṚV, 10, 34, 3.1 dveṣṭi śvaśrūr apa jāyā ruṇaddhi na nāthito vindate marḍitāram /
ṚV, 10, 42, 9.2 yo devakāmo na dhanā ruṇaddhi sam it taṃ rāyā sṛjati svadhāvān //
Mahābhārata
MBh, 13, 129, 33.1 ājyadhūmodbhavo gandho ruṇaddhīva tapovanam /
MBh, 14, 17, 15.2 śarīram anuparyeti sarvān prāṇān ruṇaddhi vai //
MBh, 14, 17, 25.2 āviśya hṛdayaṃ jantoḥ sattvaṃ cāśu ruṇaddhi vai /
Rāmāyaṇa
Rām, Ay, 57, 36.2 ruṇaddhi mṛdu sotsedhaṃ tīram amburayo yathā //
Rām, Su, 58, 7.1 bhavatām abhyanujñāto vikramo me ruṇaddhi tam //
Saundarānanda
SaundĀ, 7, 19.2 pāriplavākṣeṇa mukhena bālā tanme vaco 'dyāpi mano ruṇaddhi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 52.1 kapho ruṇaddhi kupitas toyavāhiṣu mārutam /
AHS, Kalpasiddhisthāna, 5, 8.2 ruṇaddhi hṛdayaṃ śūlairitaścetaśca dhāvati //
AHS, Utt., 23, 25.2 romakūpān ruṇaddhyasya tenānyeṣām asaṃbhavaḥ //
AHS, Utt., 33, 19.2 vātena dūṣitaṃ carma maṇau saktaṃ ruṇaddhi cet //
Kirātārjunīya
Kir, 2, 37.1 balavān api kopajanmanas tamaso nābhibhavaṃ ruṇaddhi yaḥ /
Kir, 9, 45.2 yoṣitaḥ suhṛd iva sma ruṇaddhi prāṇanātham abhibāṣpanipātaḥ //
Kāvyālaṃkāra
KāvyAl, 1, 7.1 ruṇaddhi rodasī cāsya yāvat kīrtir anaśvarī /
Meghadūta
Megh, Pūrvameghaḥ, 9.2 āśābandhaḥ kusumasadṛśaṃ prāyaśo hyaṅganānāṃ sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi //
Suśrutasaṃhitā
Su, Nid., 13, 35.1 ruṇaddhi romakūpāṃstu tato 'nyeṣāmasaṃbhavaḥ /
Su, Nid., 13, 54.1 maṇiścarmopanaddhastu mūtrasroto ruṇaddhi ca /
Su, Cik., 4, 21.1 ruṇaddhi kevalo bastirvāyuvegamivācalaḥ /
Su, Ka., 3, 26.2 nopayāti viṣaṃ pākamataḥ prāṇān ruṇaddhi ca //
Su, Utt., 7, 16.1 ruṇaddhi sarvato dṛṣṭiṃ liṅganāśaḥ sa ucyate /
Su, Utt., 39, 24.1 ruṇaddhi cāpyapāṃdhātuṃ yasmāttasmājjvarāturaḥ /
Su, Utt., 42, 117.2 ruṇaddhi mārutaṃ śleṣmā kukṣipārśvavyavasthitaḥ //
Su, Utt., 42, 136.2 malaṃ ruṇaddhi koṣṭhasthaṃ mandīkṛtya tu pāvakam //
Viṣṇupurāṇa
ViPur, 5, 30, 46.1 bhartṛbāhumahāgarvād ruṇaddhyenamatho śacī /
Kathāsaritsāgara
KSS, 1, 4, 38.2 daṇḍādhipo ruṇaddhi sma tṛtīyas tāṃ suvihvalām //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 9.2 ruṇaddhi muktānevaṃ cenmokṣe yatnastato mṛṣā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 3.0 tad ato'nyatheti yadi tu tadañjanamato 'nyatheti hetum anapekṣyaivātmānam āśliṣyati tadānīṃ muktān apyātmano ruṇaddhi uparuddhadṛkkriyān karotīti prasaktam //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 5.1 tathā ca bhojaḥ garbho ruṇaddhi srotāṃsi rasaraktavahāni vai /
Kokilasaṃdeśa
KokSam, 1, 87.2 bhūtairbhedyo balimahiṣa ityudbhaṭaiḥ kṛṣṭaśṛṅge rajjugrāhaṃ rudati vijayā rūḍhahāsaṃ ruṇaddhi //