Occurrences

Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 294.2 caurāya dattam abhayaṃ tasmād avataratv iti //
BKŚS, 18, 124.2 abhyaṅgaḥ kriyate tāvad bhavān avataratv iti //
BKŚS, 18, 128.1 tasmād avataratv asmād dīrghāyuḥ pañcamaṃ puram /
BKŚS, 18, 300.2 abhyaṅgaḥ kriyate tasmād bhavān avataratv iti //
Daśakumāracarita
DKCar, 2, 7, 106.0 harṣaprakarṣaspṛśoḥ prajñāsattvayordṛṣṭamiha svarūpam ityabhidhāya punaḥ avataratu bhavān iti bahuśrute viśrute vikacarājīvasadṛśaṃ dṛśaṃ cikṣepa devo rājavāhanaḥ //
Divyāvadāna
Divyāv, 18, 8.1 ya icchati evaṃrūpai ratnairātmānaṃ samyaksukhena prīṇayituṃ mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitam kālena ca kālaṃ dakṣiṇīyebhyaḥ śramaṇabrāhmaṇebhyo dakṣiṇāṃ pratiṣṭhāpayitumūrdhvagāminīṃ saubhāgyakarīṃ sukhavipākāmāyatyāṃ svargasaṃvartanīm so 'smin mahāsamudre avataratu dhanahetoḥ //
Divyāv, 18, 16.1 yena cātmano jīvitaparityāgo vyavasthito mātāpitarau putradāraṃ dāsīdāsakarmakarapauruṣeyaṃ mitrāmātyajñātisālohitaṃ citraṃ ca jambudvīpaṃ parityaktum sa mahāsamudramavataratu //