Occurrences

Arthaśāstra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mahācīnatantra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 14, 8.1 yathā līnaḥ sarpo yasmād bhayaṃ paśyati tatra viṣam utsṛjati evam ayaṃ rājā jātadoṣāśaṅkastvayi purā krodhaviṣam utsṛjati anyatra gamyatām iti bhītavargam upajāpayet //
ArthaŚ, 1, 14, 9.1 yathā śvagaṇināṃ dhenuḥ śvabhyo duhyate na brāhmaṇebhyaḥ evam ayaṃ rājā sattvaprajñāvākyaśaktihīnebhyo duhyate nātmaguṇasampannebhyaḥ asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti lubdhavargam upajāpayet //
ArthaŚ, 1, 14, 10.1 yathā caṇḍālodapānaścaṇḍālānām evopabhogyo nānyeṣām evam ayaṃ rājā nīco nīcānām evopabhogyo na tvadvidhānām āryāṇām asau rājā puruṣaviśeṣajñaḥ tatra gamyatām iti mānivargam upajāpayet //
Buddhacarita
BCar, 6, 50.1 tadevaṃ sati saṃtāpaṃ mā kārṣīḥ saumya gamyatām /
BCar, 12, 34.2 mahāmohastvasaṃmoha kāma ityeva gamyatām //
Mahābhārata
MBh, 1, 3, 92.7 gamyatām iti //
MBh, 1, 3, 133.3 gamyatām iti //
MBh, 1, 39, 26.2 kṛtvā ca teṣāṃ kāryāṇi gamyatām ityuvāca tān //
MBh, 1, 46, 18.10 brūhi kāmam ahaṃ te 'dya dadmi svaṃ veśma gamyatām //
MBh, 1, 68, 75.7 bruvantī rājasāṃnidhye gamyatāṃ yatra cecchasi /
MBh, 1, 68, 76.2 viśeṣato matsakāśe duṣṭatāpasi gamyatām //
MBh, 1, 68, 80.5 nāhaṃ tvām abhijānāmi yatheṣṭaṃ gamyatāṃ tvayā //
MBh, 1, 96, 53.24 atastvāṃ na niyokṣyāmi anyakāmāsi gamyatām /
MBh, 1, 96, 53.36 na gṛhṇāmi varārohe tatra caiva tu gamyatām /
MBh, 1, 96, 53.52 vicitravīryāya śubhe yatheṣṭaṃ gamyatām iti /
MBh, 1, 165, 28.3 kṣamā māṃ bhajate tasmād gamyatāṃ yadi rocate //
MBh, 1, 200, 15.3 gamyatām iti hovāca bhagavāṃstām aninditām //
MBh, 1, 212, 1.194 itaścaturthe tvahani antardvīpaṃ tu gamyatām /
MBh, 2, 2, 19.8 gamyatām ityanujñāpya dharmarājo yudhiṣṭhiraḥ //
MBh, 3, 135, 42.1 yaccānyat kāṅkṣase kāmaṃ yavakrīr gamyatām iti /
MBh, 3, 147, 16.2 mamānukampayā tvetat puccham utsārya gamyatām //
MBh, 3, 148, 39.2 yugasaṃkhyāṃ mahābāho svasti prāpnuhi gamyatām //
MBh, 3, 205, 10.2 gamyatām adya viprarṣe śreyas te kathayāmyaham //
MBh, 3, 238, 26.2 kaṇṭhe cainaṃ pariṣvajya gamyatām ityuvāca ha //
MBh, 3, 240, 26.2 gamyatām ityanujñāya jayam āpnuhi cetyatha //
MBh, 3, 266, 66.1 gamyatām iti coktvā māṃ sītā prādād imaṃ maṇim /
MBh, 3, 277, 37.3 vyādideśānuyātraṃ ca gamyatām ityacodayat //
MBh, 3, 290, 11.2 gamyatāṃ bhagavaṃstatra yato 'si samupāgataḥ /
MBh, 4, 23, 25.2 sairandhri gamyatāṃ śīghraṃ yatra kāmayase gatim //
MBh, 5, 111, 16.1 tadāyuṣman khagapate yatheṣṭaṃ gamyatām itaḥ /
MBh, 5, 172, 7.3 yatheṣṭaṃ gamyatāṃ bhadre mā te kālo 'tyagād ayam //
MBh, 5, 186, 35.2 gamyatāṃ bhīṣma yuddhe 'smiṃstoṣito 'haṃ bhṛśaṃ tvayā //
MBh, 5, 187, 3.2 yatheṣṭaṃ gamyatāṃ bhadre kim anyad vā karomi te //
MBh, 6, 103, 51.2 gamyatāṃ sa vadhopāyaṃ praṣṭuṃ sāgaragāsutaḥ /
MBh, 9, 53, 32.4 gamyatāṃ dvārakāṃ ceti so 'nvaśād anuyāyinaḥ //
MBh, 12, 27, 25.1 yatheṣṭaṃ gamyatāṃ kāmam anujāne prasādya vaḥ /
MBh, 12, 41, 8.1 anugamya ca rājānaṃ yatheṣṭaṃ gamyatām iti /
MBh, 12, 149, 11.2 gamyatāṃ svam adhiṣṭhānaṃ sutasnehaṃ visṛjya vai //
MBh, 12, 192, 99.3 nāyaṃ me dhārayatyatra gamyatāṃ yatra vāñchati //
MBh, 12, 193, 29.3 gamyatāṃ sādhayiṣyāmi yathāsthānāni siddhaye //
MBh, 12, 264, 12.2 satyena sampariṣvajya saṃdiṣṭo gamyatām iti //
MBh, 12, 315, 6.1 kṣitiṃ vā devalokaṃ vā gamyatāṃ yadi rocate /
MBh, 12, 324, 31.1 dvijottama mahābhāga gamyatāṃ vacanānmama /
MBh, 12, 346, 12.1 kartavyo na ca saṃtāpo gamyatāṃ ca yathāgatam /
MBh, 13, 12, 48.2 strībhāvena hi tuṣṭo 'smi gamyatāṃ tridaśādhipa //
MBh, 13, 19, 25.2 yadyeṣa samayaḥ satyaḥ sādhyatāṃ tatra gamyatām //
MBh, 13, 53, 56.1 gamyatāṃ svapuraṃ putra viśrāntaḥ punar eṣyasi /
MBh, 13, 81, 10.3 na tvām icchāmi bhadraṃ te gamyatāṃ yatra rocate //
MBh, 13, 81, 11.2 yatreṣṭaṃ gamyatāṃ tatra kṛtakāryā vayaṃ tvayā //
MBh, 13, 81, 17.1 bahunātra kim uktena gamyatāṃ yatra vāñchasi /
MBh, 13, 84, 26.1 gamyatāṃ sādhayiṣyāmo vayaṃ hyagnibhayāt surāḥ /
MBh, 14, 71, 24.2 pārthivebhyo mahābāho samaye gamyatām iti //
MBh, 14, 83, 24.1 paryāptaḥ kṣatradharmo 'yaṃ darśitaḥ putra gamyatām /
MBh, 14, 96, 10.2 pitaras te mahābhāgās tebhyo budhyasva gamyatām //
MBh, 15, 38, 10.2 gamyatām iti taṃ cāhaṃ praṇamya śirasāvadam //
MBh, 15, 44, 16.2 na me manyur mahābāho gamyatāṃ putra māciram //
MBh, 15, 44, 21.2 śvo vādya vā mahābāho gamyatāṃ putra māciram //
MBh, 15, 44, 26.1 gamyatāṃ putra paryāptam etāvat pūjitā vayam /
MBh, 15, 44, 39.2 gamyatāṃ putra maiva tvaṃ vocaḥ kuru vaco mama //
MBh, 16, 4, 5.2 uccair jahrur apsaraso divāniśaṃ vācaścocur gamyatāṃ tīrthayātrā //
MBh, 18, 2, 13.2 yadi vai tatra te śraddhā gamyatāṃ putra māciram /
MBh, 18, 2, 51.2 gamyatāṃ bhadra yeṣāṃ tvaṃ dūtasteṣām upāntikam //
Rāmāyaṇa
Rām, Bā, 27, 12.1 gamyatām iti tān āha yatheṣṭaṃ raghunandanaḥ /
Rām, Bā, 43, 15.2 svasti te 'stu gamiṣyāmi svaṃ lokaṃ gamyatāṃ nṛpa //
Rām, Bā, 57, 5.1 bāliśas tvaṃ naraśreṣṭha gamyatāṃ svapuraṃ punaḥ /
Rām, Ay, 11, 10.2 athavā gamyatāṃ śīghraṃ nāham icchāmi nirghṛṇām /
Rām, Ay, 14, 11.2 mahiṣyā saha kaikeyyā gamyatāṃ tatra māciram //
Rām, Ay, 31, 8.2 āryo hvayati vo rājā gamyatāṃ tatra māciram //
Rām, Ay, 111, 10.1 gamyatām anujānāmi rāmasyānucarī bhava /
Rām, Ār, 7, 16.1 gamyatāṃ vatsa saumitre bhavān api ca gacchatu /
Rām, Ār, 10, 39.1 tatraikāṃ rajanīm uṣya prabhāte rāma gamyatām /
Rām, Ār, 10, 71.1 gamyatām iti tenokto jagāma raghunandanaḥ /
Rām, Ār, 11, 11.1 gamyatāṃ satkṛto rāmaḥ sabhāryaḥ sahalakṣmaṇaḥ /
Rām, Ār, 23, 12.2 śāpito mama pādābhyāṃ gamyatāṃ vatsa māciram //
Rām, Ār, 69, 35.1 gamyatāṃ kāryasiddhyartham iti tāv abravīc ca saḥ /
Rām, Ki, 53, 21.2 tasyāpatyaṃ ca nāsty anyat tasmād aṅgada gamyatām //
Rām, Su, 1, 102.1 tiṣṭha tvaṃ hariśārdūla mayi viśramya gamyatām /
Rām, Yu, 103, 21.2 nāsti me tvayyabhiṣvaṅgo yatheṣṭaṃ gamyatām itaḥ //
Rām, Yu, 115, 49.2 vaha vaiśravaṇaṃ devam anujānāmi gamyatām //
Rām, Utt, 16, 29.2 mayā tvam abhyanujñāto rākṣasādhipa gamyatām //
Rām, Utt, 39, 2.1 gamyatāṃ saumya kiṣkindhāṃ durādharṣāṃ surāsuraiḥ /
Rām, Utt, 40, 11.1 gamyatāṃ ca yathākāmam āgacchestvaṃ yadā smare /
Rām, Utt, 43, 4.2 draṣṭum icchasi rājā tvāṃ gamyatāṃ tatra māciram //
Amaruśataka
AmaruŚ, 1, 27.1 bhavatu viditaṃ chadmālāpairalaṃ priya gamyatāṃ tanurapi na te doṣo'smākaṃ vidhistu parāṅmukhaḥ /
AmaruŚ, 1, 29.2 kiṃ mugdhe na mayā kṛtaṃ ramaṇadhīrmuktā tvayā gamyatāṃ dusthaṃ tiṣṭhasi yacca pathyamadhunā kartāsmi tacchroṣyasi //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 20.2 tvām āhvayati vitteśas tadāśāṃ gamyatām ataḥ //
BKŚS, 5, 122.2 kiṃ te 'smābhir mahāsattva bhāṣitair gamyatām iti //
BKŚS, 5, 124.2 āgaccha prārthito mitra gṛhaṃ no gamyatām iti //
BKŚS, 5, 134.1 te tu mām āhur uttiṣṭha gamyatāṃ svam idaṃ puram /
BKŚS, 5, 152.2 dārakas taruṇo jātaḥ kauśāmbīṃ gamyatām iti //
BKŚS, 5, 170.2 asmatpāvanam ujjhitvā yatheṣṭaṃ gamyatām iti //
BKŚS, 5, 281.2 vimānam idam āruhya yatheṣṭaṃ gamyatām iti //
BKŚS, 12, 68.2 tvaritaṃ gamyatāṃ yasmān nārtaḥ kālam udīkṣate //
BKŚS, 17, 45.2 tad gandharvasamasyāyai yuṣmābhir api gamyatām //
BKŚS, 18, 192.2 praṇipatyābravīd ehi svagṛhaṃ gamyatām iti //
BKŚS, 18, 302.2 tasmād asmāt purāt ṣaṣṭhāt pañcamaṃ gamyatām iti //
BKŚS, 20, 263.1 deśāntaram abhipretam atra viśramya gamyatām /
BKŚS, 27, 9.2 bhavantam icchati draṣṭum iṣṭaṃ ced gamyatām iti //
Daśakumāracarita
DKCar, 1, 2, 8.5 pāpiṣṭhairanubhūyamānamatra yātanāviśeṣaṃ vilokya punarapi pūrvaśarīramanena gamyatām iti //
DKCar, 1, 5, 12.3 svecchayānena gamyatām iti //
Harivaṃśa
HV, 12, 27.2 gamyatāṃ putrakāś ceti putrair uktāś ca te tadā //
Harṣacarita
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kirātārjunīya
Kir, 12, 36.2 hantum abhipatati pāṇḍusutaṃ tvarayā tad atra saha gamyatāṃ mayā //
Kūrmapurāṇa
KūPur, 2, 37, 31.3 uktaṃ hyasatyaṃ bhavatā gamyatāṃ kṣiprameva hi //
Matsyapurāṇa
MPur, 61, 29.2 uvāca varuṇaścittaṃ mayi saṃnyasya gamyatām //
MPur, 154, 455.2 gaṇeśvarāś capalatayā na gamyatāṃ sureśvaraiḥ sthiramatibhir nirīkṣyate //
MPur, 157, 24.2 ataste'tra na dāsyāmi praveśaṃ gamyatāṃ drutam //
Viṣṇupurāṇa
ViPur, 2, 13, 54.2 kimetadityāha samaṃ gamyatāṃ śibikāvahāḥ //
ViPur, 4, 13, 100.1 dhik tvāṃ yas tvam evam arthalipsur etacca te bhrātṛtvān mayā kṣāntaṃ tad ayaṃ panthāḥ svecchayā gamyatāṃ /
ViPur, 5, 5, 4.2 bhavadbhirgamyatāṃ nanda tacchīghraṃ nijagokulam //
ViPur, 5, 6, 25.2 ūcuḥ svaṃ svaṃ kulaṃ śīghraṃ gamyatāṃ mā vilambyatām //
ViPur, 5, 15, 13.3 itaḥ syandanamāruhya gamyatāṃ nandagokulam //
ViPur, 5, 15, 21.2 praśāsiṣye tvayā tasmānmatprītyā vīra gamyatām //
ViPur, 5, 25, 10.2 pāpe nāyāsi nāyāsi gamyatāmicchayānyataḥ //
ViPur, 5, 37, 19.2 idānīṃ gamyatāṃ svargo bhavatā yadi rocate //
Śatakatraya
ŚTr, 1, 38.1 jātir yātu rasātalaṃ guṇagaṇais tatrāpy adho gamyatāṃ śīlaṃ śailataṭāt patatvabhijanaḥ saṃdahyatāṃ vahninā /
Bhāratamañjarī
BhāMañj, 1, 724.2 yātrāmahotsavaṃ draṣṭuṃ gamyatāmityabhāṣata //
BhāMañj, 5, 284.1 gamyatāṃ tatra kuntī tu samāśvāsyā tvayā prabho /
BhāMañj, 13, 549.2 gamyatāṃ sa gataḥ kālo na bhūmirvañcaneṣvaham //
BhāMañj, 13, 633.1 tānsametyābravīdgṛdhro gamyatāṃ tyajyatāṃ śiśuḥ /
Garuḍapurāṇa
GarPur, 1, 47, 26.1 caturaśrāḥ samudbhūtā vairājāditi gamyatām /
GarPur, 1, 124, 19.1 prasanno bhava me śrīman gṛhaṃ prati ca gamyatām /
Hitopadeśa
Hitop, 3, 4.18 asmaddeśe gamyatām /
Hitop, 4, 23.3 gṛdhro brūte yady asmadvacanaṃ kriyate tadā svadeśe gamyatām /
Hitop, 4, 23.5 tatsukhaśobhārthaṃ saṃdhāya gamyatām /
Hitop, 4, 106.1 tad deva yadīdānīm asmadvacanaṃ kriyate tadā saṃdhāya gamyatām /
Hitop, 4, 114.1 tad idānīṃ saṃdhātuṃ gamyatām /
Kathāsaritsāgara
KSS, 1, 2, 46.2 kṛtsnāṃ vidyāmatastatra yuvābhyāṃ gamyatāmiti //
KSS, 1, 7, 69.2 tatrāgatya pratīkṣethāḥ sāṃprataṃ gamyatāmiti //
KSS, 2, 2, 64.2 śrīdattastadvayasyāśca yūyaṃ tadgamyatāmitaḥ //
KSS, 3, 1, 125.2 tat tatra rakṣāhetoś ca vinodāya ca gamyatām //
KSS, 3, 4, 39.2 gopālako 'pi prabhavatyevaṃ tattatra gamyatām //
KSS, 3, 4, 233.1 pāpaṃ ca te cikīrṣanti tadito gamyatāṃ tvayā /
KSS, 5, 1, 216.2 nagarād gamyatām asmād ityāhustvāṃ dvijātayaḥ //
Mahācīnatantra
Mahācīnatantra, 7, 17.1 tavābhilaṣitaṃ sarvam sa vidhāsyati gamyatām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 33, 15.3 dāsyāmi svāṃ sutāṃ śubhrāṃ gamyatāṃ dvijapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 53, 8.2 gamyatāṃ sacivaiḥ prokte gato 'sau vasudhādhipaḥ //
SkPur (Rkh), Revākhaṇḍa, 58, 12.2 divyaṃ vimānamāruhya kailāsaṃ prati gamyatām //
SkPur (Rkh), Revākhaṇḍa, 67, 29.1 āruhya pṛṣṭhe me deva śīghrameva hi gamyatām /
SkPur (Rkh), Revākhaṇḍa, 67, 53.3 kuśalaṃ ca na devānāṃ śīghram uttiṣṭha gamyatām //
SkPur (Rkh), Revākhaṇḍa, 67, 65.2 kālakṣepo na kartavyo gamyatāṃ tvaritaṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 67, 69.1 gamyatāṃ tatra deveśa luṅkeśaṃ tvaṃ sahāmaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 34.2 svasthānaṃ gamyatāṃ devāḥ svakīyāṃ labhata prajām /
SkPur (Rkh), Revākhaṇḍa, 180, 29.2 uttiṣṭha me gṛhaṃ ramyaṃ bhojanārthaṃ hi gamyatām //