Occurrences

Śatapathabrāhmaṇa
Mahābhārata
Daśakumāracarita
Harivaṃśa
Harṣacarita
Matsyapurāṇa
Bhāratamañjarī

Śatapathabrāhmaṇa
ŚBM, 4, 1, 3, 5.2 yathā vittiṃ vetsyamānā evaṃ sa yameko 'labhata sa ekadevatyo 'bhavad yaṃ dvau sa dvidevatyo yaṃ bahavaḥ sa bahudevatyas tadyadenam pātrairvyagṛhṇata tasmādgrahā nāma //
Mahābhārata
MBh, 1, 143, 28.6 tato 'labhata sā garbhaṃ rākṣasī kāmarūpiṇī /
MBh, 7, 112, 43.1 vilapaṃśca bahu kṣattā śamaṃ nālabhata tvayi /
MBh, 9, 1, 41.2 śanair alabhata prāṇān putravyasanakarśitaḥ //
Daśakumāracarita
DKCar, 1, 1, 77.2 sa kasmiṃścidagrahāre kālīṃ nāma kasyacid bhūsurasya nandinīṃ vivāhya tasyā anapatyatayā gaurīṃ nāma tadbhaginīṃ kāñcanakāntiṃ pariṇīya tasyāmekaṃ tanayamalabhata /
DKCar, 1, 1, 81.1 evaṃ militena kumāramaṇḍalena saha bālakelīr anubhavannadhirūḍhānekavāhano rājavāhano 'nukrameṇa caulopanayanādisaṃskārajātamalabhata /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 5, 22.2 rājavāhano 'pi yatra hṛdayavallabhāvalokanasukhamalabhata tadudyānaṃ virahavinodāya puṣpodbhavasamanvito jagāma /
DKCar, 2, 6, 243.1 alabhata ca //
DKCar, 2, 8, 113.0 amunā caiva saṃkrameṇa rājanyāspadamalabhata //
Harivaṃśa
HV, 24, 26.1 aśmaky alabhatāpatyam anādhṛṣṭiṃ yaśasvinam /
HV, 26, 8.1 marutto 'labhata jyeṣṭhaṃ sutaṃ kambalabarhiṣam /
HV, 27, 16.1 andhakāt kāśyaduhitā caturo 'labhatātmajān /
Harṣacarita
Harṣacarita, 1, 166.1 itarā tu muhurmuhuraṅgavalanairvilulitakisalayaśayanatalā nimīlitanayanāpi nālabhata nidrām //
Harṣacarita, 1, 256.1 alabhata ca citrabhānusteṣāṃ madhye rājadevyabhidhānāyāṃ brāhmaṇyāṃ bāṇamātmajam //
Matsyapurāṇa
MPur, 46, 24.1 aikṣvākyalabhatāpatyamanādhṛṣṭeryaśasvinī /
Bhāratamañjarī
BhāMañj, 13, 1030.2 phalaṃ yajñasahasrasya dakṣo 'labhata tadvarāt //