Occurrences

Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kālikāpurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 203, 15.2 na yuktaṃ yatra vā dṛṣṭir na sajati nirīkṣatām //
MBh, 3, 146, 71.1 nirīkṣantam avitrastaṃ locanair madhupiṅgalaiḥ /
MBh, 3, 264, 69.2 lakṣmaṇaśca mayā dṛṣṭo nirīkṣan sarvatodiśaḥ //
MBh, 3, 281, 9.2 sthitaṃ satyavataḥ pārśve nirīkṣantaṃ tam eva ca //
MBh, 4, 12, 10.1 kṛṣṇāpi sarvān bhrātṝṃstānnirīkṣantī tapasvinī /
MBh, 9, 54, 35.1 roṣāt prasphuramāṇoṣṭhau nirīkṣantau parasparam /
MBh, 13, 77, 19.1 sārdracarmaṇi bhuñjīta nirīkṣan vāruṇīṃ diśam /
MBh, 15, 44, 49.1 punaḥ punar nirīkṣantaḥ prajagmuste pradakṣiṇam /
Rāmāyaṇa
Rām, Ki, 23, 16.2 vāryāmi tvāṃ nirīkṣantī tvayi pañcatvam āgate //
Rām, Yu, 36, 8.1 antarikṣaṃ nirīkṣanto diśaḥ sarvāśca vānarāḥ /
Kūrmapurāṇa
KūPur, 2, 13, 42.1 na jyotīṃṣi nirīkṣan vā na saṃdhyābhimukho 'pivā /
Viṣṇupurāṇa
ViPur, 3, 12, 39.1 nordhvaṃ na tiryagdūraṃ vā nirīkṣanparyaṭedbudhaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 3, 22.1 barhāyite te nayane narāṇāṃ liṅgāni viṣṇorna nirīkṣato ye /
BhāgPur, 3, 21, 34.1 nirīkṣatas tasya yayāv aśeṣasiddheśvarābhiṣṭutasiddhamārgaḥ /
Kālikāpurāṇa
KālPur, 53, 32.2 pañcānanāṃ puraḥsaṃsthaṃ nirīkṣantīṃ suvāhanām //
Skandapurāṇa
SkPur, 22, 21.3 payasā śaṅkhagaureṇa devī devaṃ nirīkṣatī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 49.1 aparasparayoḥ sarve nirīkṣantaḥ punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 51.2 parasparaṃ nirīkṣanto vadanti ca punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 54.2 kopāt saṃraktanayanā nirīkṣantī munīṃs tadā //