Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Haribhaktivilāsa

Buddhacarita
BCar, 8, 50.2 pranaṣṭaśokā iva vismayaṃ yayurmanojvaraṃ pravrajanāttu lebhire //
Carakasaṃhitā
Ca, Sū., 1, 29.2 lebhire paramaṃ śarma jīvitaṃ cāpyanitvaram //
Ca, Sū., 1, 40.2 bhavāya bhūtasaṃghānāṃ pratiṣṭhāṃ bhuvi lebhire //
Mahābhārata
MBh, 1, 58, 7.1 tebhyastu lebhire garbhān kṣatriyāstāḥ sahasraśaḥ /
MBh, 1, 58, 12.2 brāhmaṇādyāstadā varṇā lebhire mudam uttamām //
MBh, 1, 89, 42.3 mahimnā tasya kuravo lebhire pratyayaṃ bhṛśam //
MBh, 1, 93, 35.2 na lebhire ca tasmāt te prasādam ṛṣisattamāt /
MBh, 1, 164, 9.2 ikṣvākavo mahīpālā lebhire pṛthivīm imām //
MBh, 1, 214, 5.2 rakṣitāraṃ śubhaṃ varṇā lebhire taṃ janādhipam /
MBh, 2, 45, 25.2 evaṃ baliṃ samādāya praveśaṃ lebhire tataḥ //
MBh, 2, 47, 6.2 evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ //
MBh, 3, 97, 25.2 lebhire pitaraś cāsya lokān rājan yathepsitān //
MBh, 4, 58, 12.2 sarve śāntiparā bhūtvā svacittāni na lebhire /
MBh, 7, 152, 31.2 na śāntiṃ lebhire tatra rākṣasair bhṛśapīḍitāḥ //
MBh, 12, 34, 15.2 jaghnur daityāṃstadā devāstridivaṃ caiva lebhire //
MBh, 12, 133, 23.3 vṛttiṃ ca lebhire sarve pāpebhyaścāpyupāraman //
MBh, 12, 202, 9.2 na śarma lebhire rājan viśamānāstatastataḥ //
MBh, 12, 203, 17.2 lebhire tapasā pūrvam anujñātāḥ svayaṃbhuvā //
MBh, 12, 255, 12.1 tasmāt svanuṣṭhitāt pūrve sarvān kāmāṃśca lebhire /
MBh, 12, 281, 17.2 lebhire tapasā siddhiṃ prasādāt tasya dhīmataḥ //
MBh, 12, 333, 10.2 kathaṃ tu piṇḍasaṃjñāṃ te pitaro lebhire purā //
MBh, 13, 86, 9.2 tejasābhiparītāṅgyo na kvaciccharma lebhire //
MBh, 13, 86, 19.2 lebhire paramaṃ harṣaṃ menire cāsuraṃ hatam //
MBh, 13, 145, 12.1 te na śarma kutaḥ śāntiṃ viṣādaṃ lebhire surāḥ /
Rāmāyaṇa
Rām, Ay, 60, 19.2 tadā nagaryāṃ naradevasaṃkṣaye babhūvur ārtā na ca śarma lebhire //
Rām, Ki, 22, 25.1 hate tu vīre plavagādhipe tadā plavaṃgamās tatra na śarma lebhire /
Rām, Yu, 15, 29.2 salile prapatantyanye mārgam anye na lebhire /
Rām, Utt, 89, 13.2 samāgatā mahābhāgāḥ saha dharmaṃ ca lebhire //
Kirātārjunīya
Kir, 8, 42.2 nitāntagauryo hṛtakuṅkumeṣv alaṃ na lebhire tāḥ parabhāgam ūrmiṣu //
Kūrmapurāṇa
KūPur, 1, 13, 43.2 ārādhya mahatīṃ siddhiṃ lebhire devadānavāḥ //
KūPur, 1, 13, 44.2 dṛṣṭvā tapobalājjñānaṃ lebhire sārvakālikam //
KūPur, 2, 41, 10.2 tapastaptvā purā devā lebhire pravarān varān //
Liṅgapurāṇa
LiPur, 1, 74, 11.2 lebhire ca yathāyogyaṃ prasādādbrahmaṇaḥ padam //
LiPur, 1, 101, 16.2 na śāntiṃ lebhire śūrāḥ śaraṇaṃ vā bhayārditāḥ //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 29.2 śīlādiguṇasampannā lebhire nirvṛtiṃ parām //
Bhāratamañjarī
BhāMañj, 1, 919.2 sphāṭikācalakūṭeṣu viśrāntiṃ naiva lebhire //
BhāMañj, 5, 65.2 tapasā yena vijitāḥ surāḥ śarma na lebhire //
BhāMañj, 5, 672.2 suhmakrāthakirātacīnayavanā gauḍetraparyantajāḥ kṛcchreṇa kṣitipālalakṣanibiḍaṃ tatrāntaraṃ lebhire //
BhāMañj, 7, 712.2 na śarma lebhire vīrāḥ pīḍitā droṇasāyakaiḥ //
BhāMañj, 8, 22.2 na lebhire paritrāṇaṃ kuravaścārjunādibhiḥ //
BhāMañj, 13, 677.1 taṃ khaḍgaṃ lebhire bhūpā manuprabhṛtayaḥ kramāt /
Kathāsaritsāgara
KSS, 1, 3, 36.2 parijñātāḥ parāṃ lakṣmīṃ patnīśca saha lebhire //
Haribhaktivilāsa
HBhVil, 1, 220.3 yān vai vijñāya munayo lebhire muktim añjasā //