Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Matsyapurāṇa
Viṣṇupurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 38, 10.2 kṣamayā prāpsyase lokān brahmaṇaḥ samanantarān //
MBh, 1, 57, 57.45 tasmāt tvaṃ patase putri pretya tvaṃ prāpsyase phalam /
MBh, 1, 57, 57.54 vyatikramāt pitṝṇāṃ ca prāpsyase janma kutsitam /
MBh, 3, 83, 95.2 kīrtiṃ ca mahatīṃ bhīṣma prāpsyase bhuvi śāśvatīm //
MBh, 3, 83, 99.1 ataś cāṣṭaguṇaṃ pārtha prāpsyase dharmam uttamam /
MBh, 3, 83, 107.2 prāpsyase mahatīṃ kīrtiṃ yathā rājā mahābhiṣaḥ //
MBh, 3, 193, 20.2 prāpsyase mahatīṃ kīrtiṃ śāśvatīm avyayāṃ dhruvām //
MBh, 3, 254, 20.2 yadyetais tvaṃ mucyase 'riṣṭadehaḥ punarjanma prāpsyase jīva eva //
MBh, 5, 126, 20.1 na śarma prāpsyase rājann utkramya suhṛdāṃ vacaḥ /
MBh, 5, 184, 14.1 enasā ca na yogaṃ tvaṃ prāpsyase jātu mānada /
MBh, 6, 116, 48.2 mā mitradhruk pārthivānāṃ jaghanyaḥ pāpāṃ kīrtiṃ prāpsyase kauravendra //
MBh, 12, 66, 33.2 dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ //
MBh, 12, 66, 37.2 dharmaṃ puruṣaśārdūla prāpsyase pālane rataḥ //
MBh, 12, 72, 24.2 svantaṃ puṇyaṃ yaśovantaṃ prāpsyase kurunandana //
MBh, 12, 109, 10.3 kīrtiṃ puṇyaṃ yaśo lokān prāpsyase ca janādhipa //
MBh, 12, 139, 64.2 naitat khādan prāpsyase prāṇam anyaṃ nāyur dīrghaṃ nāmṛtasyeva tṛptim /
MBh, 12, 297, 24.2 prāpsyase vipulāṃ buddhiṃ tathā śreyo 'bhipatsyase //
MBh, 12, 306, 12.1 prāpsyase ca yad iṣṭaṃ tat sāṃkhyayogepsitaṃ padam /
MBh, 12, 324, 24.1 prāpsyase 'smadanudhyānān mā ca tvāṃ glānir āspṛśet /
MBh, 13, 10, 55.1 itastvam adhamām anyāṃ mā yoniṃ prāpsyase dvija /
MBh, 13, 21, 13.3 adharmaṃ prāpsyase vipra yanmāṃ tvaṃ nābhinandasi //
MBh, 13, 26, 3.3 śrotum arhasi bhadraṃ te prāpsyase dharmam uttamam //
MBh, 13, 27, 103.2 gaṅgām abhyehi satataṃ prāpsyase siddhim uttamām //
MBh, 13, 69, 26.2 prāpsyase śāśvatāṃllokāñjitān svenaiva karmaṇā //
MBh, 13, 123, 14.1 prāpsyase tvannapānāni yāni dāsyasi kānicit /
MBh, 14, 90, 16.2 yad aśvamedhāvabhṛthaṃ prāpsyase kurunandana //
MBh, 17, 3, 12.3 tasmācchunas tyāgam imaṃ kuruṣva śunastyāgāt prāpsyase devalokam //
Rāmāyaṇa
Rām, Bā, 37, 7.2 kīrtiṃ cāpratimāṃ loke prāpsyase puruṣarṣabha //
Rām, Ay, 18, 24.1 tatas tvaṃ prāpsyase putra nirayaṃ lokaviśrutam /
Rām, Ay, 21, 23.1 prāpsyase paramaṃ kāmaṃ mayi pratyāgate sati /
Rām, Ay, 46, 11.2 tvaṃ gatiṃ prāpsyase vīra trīṃl lokāṃs tu jayann iva //
Rām, Ay, 68, 12.2 kṛtvā kaṃ prāpsyase tv adya lokaṃ nirayagāminī //
Rām, Ār, 67, 6.2 tadā tvaṃ prāpsyase rūpaṃ svam eva vipulaṃ śubham //
Rām, Utt, 18, 21.2 varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam //
Rām, Utt, 18, 29.2 prāpsyase cātulāṃ prītim etanme prītilakṣaṇam //
Agnipurāṇa
AgniPur, 9, 25.2 hatvā tvaṃ rāvaṇaṃ sītāṃ prāpsyase rāma mā śuca //
Harivaṃśa
HV, 13, 33.2 tasmāt tvaṃ tapasaḥ putri pretyeha prāpsyase phalam //
HV, 14, 9.2 yogadharme ca nirataḥ prāpsyase siddhim uttamām //
Matsyapurāṇa
MPur, 13, 22.2 matsaṃnidhau tapaḥ kurvanprāpsyase yogamuttamam //
MPur, 14, 13.1 tasmāttvaṃ putri tapasaḥ prāpsyase pretya tatphalam /
MPur, 48, 69.3 tatastvaṃ prāpsyase devi putrānvai manasepsitān //
Viṣṇupurāṇa
ViPur, 5, 33, 3.3 piśitāśijanānandaṃ prāpsyase tvaṃ tadā raṇam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 58.2 tavābhīṣṭaṃ dadāty eva svaṃ rājyaṃ prāpsyase punaḥ //
GokPurS, 6, 63.2 tathā astu nṛpaśārdūla svaṃ rājyaṃ prāpsyase acirāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 131, 20.2 dāsatvaṃ prāpsyase tvaṃ hi paṇenānena suvrate //
SkPur (Rkh), Revākhaṇḍa, 226, 18.2 amalo 'pi viśeṣeṇa vaimalyaṃ prāpsyase param //