Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Ānandakanda

Mahābhārata
MBh, 1, 35, 3.2 atha devāsurāḥ sarve mamanthur varuṇālayam //
MBh, 12, 59, 101.1 mamanthur dakṣiṇaṃ corum ṛṣayastasya mantrataḥ /
MBh, 12, 59, 104.1 bhūyo 'sya dakṣiṇaṃ pāṇiṃ mamanthuste maharṣayaḥ /
Rāmāyaṇa
Rām, Bā, 44, 17.2 manthānaṃ mandaraṃ kṛtvā mamanthur amitaujasaḥ //
Rām, Yu, 32, 8.2 prāsādāgrāṇi coccāni mamanthustoraṇāni ca //
Rām, Yu, 42, 8.2 mamanthū rākṣasān bhīmānnāmāni ca babhāṣire //
Agnipurāṇa
AgniPur, 18, 12.1 prajārtham ṛṣayo 'thāsya mamanthurdakṣiṇaṃ karaṃ /
Harivaṃśa
HV, 2, 20.1 prajārtham ṛṣayo 'thāsya mamanthur dakṣiṇaṃ karam /
HV, 5, 15.2 tato 'sya savyam ūruṃ te mamanthur jātamanyavaḥ //
HV, 5, 20.2 araṇīm iva saṃrabdhā mamanthus te maharṣayaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 27.2 manthānaṃ mandaraṃ kṛtvā mamanthuḥ kṣīrasāgaram //
Matsyapurāṇa
MPur, 4, 44.2 venamanyāyinaṃ viprā mamanthus tatkarād abhūt /
MPur, 10, 7.1 mamanthur brāhmaṇāstasya balāddehamakalmaṣāḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 7.2 prajārtham ṛṣayas tasya mamanthur dakṣiṇaṃ karam //
ViPur, 1, 13, 33.2 mamanthur ūruṃ putrārtham anapatyasya yatnataḥ //
ViPur, 1, 13, 38.1 tato 'sya dakṣiṇaṃ hastaṃ mamanthus te dvijottamāḥ //
ViPur, 4, 5, 20.1 aputrasya ca tasya bhūbhujaḥ śarīram arājakabhīravo munayo 'raṇyā mamanthuḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 13, 19.2 gatāsostasya bhūyaste mamanthurdakṣiṇaṃ karam //
BhāgPur, 4, 14, 43.2 mamanthurūruṃ tarasā tatrāsīdbāhuko naraḥ //
BhāgPur, 8, 7, 5.2 mamanthuḥ paramaṃ yattā amṛtārthaṃ payonidhim //
BhāgPur, 8, 7, 13.2 mamanthurabdhiṃ tarasā madotkaṭā mahādriṇā kṣobhitanakracakram //
BhāgPur, 8, 8, 1.3 mamanthustarasā sindhuṃ havirdhānī tato 'bhavat //
Bhāratamañjarī
BhāMañj, 19, 12.1 mamanthurasya te savyamūruṃ krodhānalākulāḥ /
BhāMañj, 19, 13.2 tato mamanthurmunayaḥ pāṇiṃ venasya dakṣiṇam //
Garuḍapurāṇa
GarPur, 1, 6, 6.1 ūruṃ mamanthuḥ putrārthe tato 'sya tanayo 'bhavat /
GarPur, 1, 6, 7.2 tato 'sya dakṣiṇaṃ pāṇiṃ mamanthuḥ sahasā dvijāḥ //
Ānandakanda
ĀK, 1, 15, 322.1 tato devā ditisutā mamanthurhṛṣṭamānasāḥ /