Occurrences

Aitareya-Āraṇyaka
Bṛhadāraṇyakopaniṣad
Vaikhānasagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Narmamālā
Skandapurāṇa
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 26.0 śaṃ padaṃ maghaṃ rayiṣaṇi na somo avrataṃ hinoti na spṛśadrayiḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 29.1 yad vai tan na spṛśati spṛśan vai tan na spṛśati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 2, 18, 9.0 tadevam ekādhvaryurātmayajñaṃ saṃkalpyāmṛtopastaraṇam asīty annaṃ prokṣyānnasūktenābhimṛśyorjaskaram ity ādhāvaṃ pītvāṅguṣṭhānāmikāmadhyamair ādāyānnaṃ prāṇāya svāhāpānāya svāhā vyānāya svāhodānāya svāhā samānāya svāheti pañcāhutīḥ pātraṃ spṛśanneva hutvorjaskaramiti punaścādhāvaṃ pītvāśnīyāt //
Carakasaṃhitā
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Ca, Indr., 3, 7.2 etān spṛśyān bahūn bhāvān yaḥ spṛśannavabudhyate /
Ca, Indr., 12, 20.1 tṛṇakāṣṭhatuṣāṅgāraṃ spṛśanto loṣṭamaśma ca /
Mahābhārata
MBh, 1, 28, 23.3 nabhaḥ spṛśantaṃ jvālābhiḥ sarvabhūtabhayaṃkaram //
MBh, 1, 176, 29.29 tato 'vādyanta vādyāni maṅgalāni divi spṛśan /
MBh, 3, 54, 23.2 hṛṣitasragrajohīnān sthitān aspṛśataḥ kṣitim //
MBh, 4, 47, 13.2 avaśyam ekaṃ spṛśato dṛṣṭam etad asaṃśayam //
MBh, 6, BhaGī 5, 8.2 paśyañśṛṇvanspṛśañjighrannaśnangacchansvapañśvasan //
MBh, 6, 115, 8.1 sa śete śaratalpastho medinīm aspṛśaṃstadā /
MBh, 7, 51, 30.1 spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet /
MBh, 8, 28, 47.1 sa pakṣābhyāṃ spṛśann ārtas tuṇḍena jalam arṇave /
MBh, 8, 51, 83.1 gāṇḍīvaprahitān ghorān adya gātraiḥ spṛśañ śarān /
MBh, 12, 58, 27.2 netrābhyām aśrupūrṇābhyāṃ pādau tasya śanaiḥ spṛśan //
MBh, 12, 68, 52.1 naśyed abhimṛśan sadyo mṛgaḥ kūṭam iva spṛśan /
MBh, 12, 160, 46.1 caturbāhuḥ spṛśanmūrdhnā bhūsthito 'pi nabhastalam /
MBh, 12, 240, 4.2 śṛṇvatī bhavati śrotraṃ spṛśatī sparśa ucyate //
MBh, 12, 308, 173.2 tiṣṭhatyaspṛśatī tadvat tvayi vatsyāmi maithila //
MBh, 12, 308, 174.1 yadi vāpyaspṛśantyā me sparśaṃ jānāsi kaṃcana /
MBh, 12, 309, 55.1 yathāniśeṣu sarvataḥspṛśatsu sarvadāriṣu /
MBh, 13, 107, 95.2 spṛśaṃścaiva pratiṣṭheta na cāpyārdreṇa pāṇinā //
MBh, 15, 32, 9.1 iyaṃ punaḥ padmadalāyatākṣī madhyaṃ vayaḥ kiṃcid iva spṛśantī /
Rāmāyaṇa
Rām, Su, 13, 7.2 puṣpabhārātibhāraiśca spṛśadbhir iva medinīm //
Rām, Su, 57, 4.2 yasya tāṃ spṛśato gātraṃ tapasā na vināśitam //
Rām, Yu, 25, 12.2 uvāca vacanaṃ tasyāḥ spṛśantī bāṣpaviklavam //
Rām, Yu, 48, 87.1 tam adriśṛṅgapratimaṃ kirīṭinaṃ spṛśantam ādityam ivātmatejasā /
Rām, Yu, 62, 13.2 maṇividrumacitrāṇi spṛśantīva ca bhāskaram //
Rām, Yu, 90, 28.2 utpapāta tadā kruddhaḥ spṛśann iva divākaram //
Rām, Yu, 91, 9.2 prahartukāmo duṣṭātmā spṛśan praharaṇaṃ mahat //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 8.2 spṛśanto nābhināsāsyakeśaromanakhadvijān //
AHS, Utt., 33, 2.2 dūṣitaṃ spṛśatastoyaṃ ratānteṣvapi naiva vā //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 77.2 gāṃ spṛśañ jānuśirasā sa mām idam abhāṣata //
BKŚS, 15, 53.2 avehi mantriputreti bhāryayā bhartsitaḥ spṛśan //
BKŚS, 17, 135.1 ayaṃ tu komalāgrābhis tantrīr aṅgulibhiḥ spṛśan /
BKŚS, 18, 674.1 aspṛśantaḥ karair enāṃ parastrīm upanaukayā /
BKŚS, 22, 125.2 hasataḥ spṛśataś cāṅgaṃ bhīru mā vitrasīr iti //
BKŚS, 25, 87.2 sarve saṃkrāmiṇo rogāḥ spṛśatāṃ prāṇinām iti //
Divyāvadāna
Divyāv, 8, 243.0 tataḥ śālmalīphalakaiḥ plavaṃ baddhvā abhiruhyātikramitavyā aspṛśatā pānīyam //
Divyāv, 8, 250.0 tatra tena puruṣeṇa śālmalīphalakaiḥ plavaṃ baddhvā atikramitavyam aspṛśatā pānīyam //
Harivaṃśa
HV, 27, 7.1 saṃyujyātmānam evaṃ sa parṇāśāyā jalaṃ spṛśan /
Kūrmapurāṇa
KūPur, 1, 14, 56.2 spṛśan karābhyāṃ brahmarṣiṃ dadhīcaṃ prāha devatāḥ //
Liṅgapurāṇa
LiPur, 1, 41, 56.1 spṛśankarābhyāṃ brahmāṇaṃ sukhābhyāṃ sa surārihā /
LiPur, 2, 7, 8.2 abhimantrya spṛśanbhuṅkte sa yāti paramāṃ gatim //
Suśrutasaṃhitā
Su, Sū., 29, 9.2 chindantastṛṇakāṣṭhāni spṛśanto nāsikāṃ stanam //
Su, Utt., 39, 292.2 bhajeyustāḥ stanaiḥ śītaiḥ spṛśantyo 'mburuhaiḥ sukhaiḥ //
Su, Utt., 47, 59.1 vāpīṃ bhajeta haricandanabhūṣitāṅgaḥ kāntākaraspṛśan akarkaśaromakūpaḥ /
Su, Utt., 47, 59.2 tatrainamamburuhapatrasamaiḥ spṛśantyaḥ śītaiḥ karoruvadanaiḥ kaṭhinaiḥ stanaiśca //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇusmṛti
ViSmṛ, 5, 104.1 aspṛśyaḥ kāmakāreṇa spṛśan spṛśyaṃ traivarṇikaṃ vadhyaḥ //
Śatakatraya
ŚTr, 2, 6.2 gatānām ārambhaḥ kisalayitalīlāparikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 15.1 nakhapadacitabhāgān vīkṣamāṇāḥ stanāntān adharakisalayāgraṃ dantabhinnaṃ spṛśantyaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 17, 9.2 paśyan śṛṇvan spṛśan jighrann aśnann āste yathāsukhaṃ //
Aṣṭāvakragīta, 17, 13.1 paśyan śṛṇvan spṛśan jighrann aśnan gṛhṇan vadanvrajan /
Aṣṭāvakragīta, 18, 47.2 paśyañchṛṇvan spṛśañ jighrann aśnann āste yathāsukham //
Aṣṭāvakragīta, 18, 65.2 paśyan śṛṇvan spṛśan jighrann aśnan nistarṣamānasaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 30.2 yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan //
BhāgPur, 2, 9, 18.2 babhāṣa īṣatsmitaśociṣā girā priyaḥ priyaṃ prītamanāḥ kare spṛśan //
BhāgPur, 4, 5, 3.1 tato 'tikāyas tanuvā spṛśan divaṃ sahasrabāhur ghanaruk trisūryadṛk /
BhāgPur, 4, 20, 18.1 spṛśantaṃ pādayoḥ premṇā vrīḍitaṃ svena karmaṇā /
BhāgPur, 4, 20, 22.2 padā spṛśantaṃ kṣitimaṃsa unnate vinyastahastāgramuraṅgavidviṣaḥ //
BhāgPur, 4, 25, 60.2 kvacij jighrati jighrantyāṃ spṛśantyāṃ spṛśati kvacit //
BhāgPur, 11, 8, 13.2 spṛśan karīva badhyeta kariṇyā aṅgasaṅgataḥ //
Bhāratamañjarī
BhāMañj, 5, 407.2 spṛśankarikarākāram ūrum ūrīkṛtānayaḥ //
BhāMañj, 6, 21.2 sthitā himālayamukhāḥ spṛśantaḥ pūrvapaścimam //
BhāMañj, 6, 87.1 śṛṇvanto 'pi vadanto 'pi spṛśanto 'pi svakarmaṇi /
BhāMañj, 7, 488.1 taṃ spṛśanniva cāpena provāca vinadannṛpaḥ /
BhāMañj, 7, 731.1 aspṛśanto hayā bhūmimavahanye yudhiṣṭhiram /
BhāMañj, 13, 1098.1 aspṛśantī vapuste 'haṃ praviṣṭā yadi yogataḥ /
Hitopadeśa
Hitop, 3, 15.14 spṛśann api gajo hanti jighrann api bhujaṅgamaḥ /
Narmamālā
KṣNarm, 2, 35.1 kakṣāntasaṃvṛtapaṭo brāhmaṇānapi na spṛśan /
Skandapurāṇa
SkPur, 13, 90.2 premṇā spṛśantī kānteva śaradāgānmanoramā //
Tantrāloka
TĀ, 3, 6.2 darpaṇaṃ kucakumbhābhyāṃ spṛśantyapi na tṛpyati //
Ānandakanda
ĀK, 1, 22, 43.1 baddhvā haste dṛḍhaṃ tena spṛśan vaśati tejanāt /
Āryāsaptaśatī
Āsapt, 2, 138.2 āskanditoruṇā tvaṃ hastenaiva spṛśan harasi //
Āsapt, 2, 222.1 caṇḍi prasāritena spṛśan bhujenāpi kopanāṃ bhavatīm /
Āsapt, 2, 490.2 aspṛśateva nalinyā vidagdhamadhupena madhu pītam //
Āsapt, 2, 511.2 śaktiḥ prasūnadhanuṣaḥ prakampalakṣyaṃ spṛśantīva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 42.1, 3.0 dehārambhakarair bhūtair aspṛśadbhir ahaṃpadam //
Śukasaptati
Śusa, 5, 7.2 spṛśannapi gajo hanti jighrannapi bhujaṅgamaḥ //
Gheraṇḍasaṃhitā
GherS, 4, 13.1 pārṣṇibhyāṃ liṅgavṛṣaṇāv aspṛśan prayataḥ sthitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 12, 9.1 maṇibhadro 'py adhaḥśīrṣaḥ pādābhyāṃ bhūmim aspṛśan /
Haribhaktivilāsa
HBhVil, 5, 12.8 spṛśan vāmaśākhāṃ dehalīṃ laṅghayan guruḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 10.1 sūtikāṃ spṛśataś caiva kathaṃ śuddhir vidhīyate /
ParDhSmṛti, 7, 31.2 medhyāmedhyaṃ spṛśanto 'pi nocchiṣṭaṃ manur abravīt //