Occurrences

Mahābhārata
Rāmāyaṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 43, 36.1 jñātīnāṃ hitam icchantī bhagavaṃstvāṃ prasādaye /
MBh, 1, 101, 18.2 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //
MBh, 3, 40, 59.1 prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta /
MBh, 3, 284, 24.1 prasādaye tvāṃ varadaṃ praṇayācca bravīmyaham /
MBh, 5, 178, 20.2 prasādaye tvāṃ bhagavaṃstyaktaiṣā hi purā mayā //
MBh, 6, 4, 12.1 prasādaye tvām atulaprabhāvaṃ tvaṃ no gatir darśayitā ca dhīraḥ /
MBh, 6, BhaGī 11, 44.1 tasmātpraṇamya praṇidhāya kāyaṃ prasādaye tvāmahamīśamīḍyam /
MBh, 9, 40, 21.1 prasādaye tvā bhagavann aparādhaṃ kṣamasva me /
MBh, 12, 126, 44.2 prasādaye tvā bhagavan putreṇecchāmi saṃgatim /
MBh, 12, 147, 2.1 dhikkāryaṃ mā dhikkurute tasmāt tvāhaṃ prasādaye /
MBh, 12, 250, 7.2 prasādaye tvā varada prasādaṃ kuru me prabho //
MBh, 12, 250, 25.2 na hareyaṃ prajā deva punastvāhaṃ prasādaye //
MBh, 13, 97, 27.2 prasādaye tvā viprarṣe kiṃ te sūryo nipātyate //
MBh, 14, 66, 9.1 sāhaṃ prasādaye kṛṣṇa tvām adya śirasā natā /
MBh, 14, 66, 12.2 prasādaye tvā durdharṣa jīvatām abhimanyujaḥ //
MBh, 14, 67, 13.1 vārṣṇeya madhuhan vīra śirasā tvāṃ prasādaye /
MBh, 14, 82, 6.2 na me kopastvayā kāryaḥ śirasā tvāṃ prasādaye //
MBh, 15, 6, 14.1 bhavadīyam idaṃ sarvaṃ śirasā tvāṃ prasādaye /
Rāmāyaṇa
Rām, Bā, 56, 17.2 guruputrān ahaṃ sarvān namaskṛtya prasādaye //
Rām, Ay, 18, 26.2 prasādaye tvāṃ śirasā gantum icchāmy ahaṃ vanam //
Rām, Ay, 56, 4.1 prasādaye tvāṃ kausalye racito 'yaṃ mayāñjaliḥ /
Rām, Ki, 7, 11.1 eṣo 'ñjalir mayā baddhaḥ praṇayāt tvāṃ prasādaye /
Rām, Ki, 34, 12.1 prasādaye tvāṃ dharmajña sugrīvārthe samāhitā /
Rām, Yu, 9, 20.1 prasādaye tvāṃ bandhutvāt kuruṣva vacanaṃ mama /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 25.3 prasādaye tvāṃ tatrāhaṃ na me tvaṃ kroddhum arhasi //