Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Taittirīyabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Agnipurāṇa
Gītagovinda
Kathāsaritsāgara
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 10, 5, 12.1 grāmaṇīr asi grāmaṇīthyāyābhiṣikto abhi mā siñca varcasā /
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 16.1 mahāntaṃ kośam ud acābhi ṣiñca savidyutaṃ bhavatu vātu vātaḥ /
AVŚ, 7, 73, 6.1 upa drava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
AVŚ, 9, 5, 5.1 ṛcā kumbhīm adhy agnau śrayāmy ā siñcodakam ava dhehy enam /
Kauśikasūtra
KauśS, 8, 3, 17.1 ghṛtena gātrā siñca sarpir iti sarpiṣā viṣyandayati //
KauśS, 8, 5, 12.0 ā siñcety āsiñcantam //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 15.10 iha siñca tapaso yaj janiṣyate //
Vaitānasūtra
VaitS, 2, 1, 7.3 jātavedo bhuvanasya yad reta iha siñca tapaso yaj janiṣyate /
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 18.2 jātavedo bhuvanasya reta iha siñca tapaso yaj janiṣyate /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 7, 4.5 tad u pratyakṣatamam asya karmātmanvan nabho duhyate ghṛtaṃ paya uttiṣṭha brahmaṇaspata ity etām uktvāvatiṣṭhate dugdhāyām adhukṣat pipyuṣīm iṣam ity āhriyamāṇa upadrava payasā godhug oṣam ā gharme siñca paya usriyāyāḥ /
Ṛgveda
ṚV, 5, 83, 8.1 mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt /
ṚV, 8, 2, 22.1 ā tū ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt /
ṚV, 8, 24, 16.1 ed u madhvo madintaraṃ siñca vādhvaryo andhasaḥ /
ṚV, 8, 32, 24.1 adhvaryav ā tu hi ṣiñca somaṃ vīrāya śipriṇe /
ṚV, 10, 101, 10.1 ā tū ṣiñca harim īṃ dror upasthe vāśībhis takṣatāśmanmayībhiḥ /
Agnipurāṇa
AgniPur, 9, 24.1 sītākathāmṛtenaiva siñca māṃ kāmavahnigam /
Gītagovinda
GītGov, 7, 73.2 kim te kṛtāntabhagini kṣamayā taraṅgaiḥ aṅgāni siñca mama śāmyatu dehadāhaḥ //
Kathāsaritsāgara
KSS, 1, 6, 116.2 udakaiḥ siñca mā tvaṃ māmityuktaṃ hi mayā tava //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 5, 10, 10.1 upa drava payasā godhugo ṣu mā gharma siñca paya usriyāyāḥ /