Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Śatapathabrāhmaṇa
Viṣṇupurāṇa
Kathāsaritsāgara

Aitareyabrāhmaṇa
AB, 5, 15, 4.0 nābhānediṣṭhenaiva reto 'siñcat tad vālakhilyābhir vyakarot sukīrtinā kākṣīvatena yoniṃ vyahāpayad urau yathā tava śarman mademeti tasmāj jyāyān san garbhaḥ kanīyāṃsaṃ santam yoniṃ na hinasti brahmaṇā hi sa kᄆpta evayāmarutaitavai karoti tenedaṃ sarvam etavai kṛtam eti yad idaṃ kiṃca //
Atharvaveda (Śaunaka)
AVŚ, 6, 132, 3.1 yam indrāṇī smaram asiñcad apsv antaḥ śośucānaṃ sahādhyā /
Jaiminīyabrāhmaṇa
JB, 1, 56, 5.0 yo ha tatra brūyāt parā nvā ayam idam agnihotram asiñcat parāsekṣyate 'yaṃ yajamāna iti tathā haiva syāt //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 3, 18.0 tasmai tvaṣṭā vajram asiñcat //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 2, 26.1 sa eṣu triṣu lokeṣūkhāyām yonau reto bhūtam ātmānam asiñcac chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
Viṣṇupurāṇa
ViPur, 5, 7, 12.2 atyarthaṃ dūrajātāṃstu tānasiñcanmahīruhān //
Kathāsaritsāgara
KSS, 1, 6, 110.1 asiñcattatra dayitāḥ sahelaṃ karavāribhiḥ /