Occurrences

Mahābhārata
Rāmāyaṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 112, 28.1 darśayasva naravyāghra sādhu mām asukhānvitām /
MBh, 3, 108, 13.1 darśayasva mahārāja mārgaṃ kena vrajāmyaham /
MBh, 5, 13, 25.1 yatrāste devarājo 'sau taṃ deśaṃ darśayasva me /
MBh, 8, 33, 12.2 tat sarvaṃ darśayasvādya pauruṣaṃ mahad āsthitaḥ /
MBh, 9, 32, 49.2 darśayasva balaṃ yuddhe yāvat tat te 'dya vidyate //
MBh, 13, 139, 24.2 darśayasva sthalaṃ bhadre ṣaṭsahasraśatahradam //
Rāmāyaṇa
Rām, Bā, 74, 3.2 pūrayasva śareṇaiva svabalaṃ darśayasva ca //
Rām, Yu, 59, 59.2 śarair vā yadi vāpyastrair darśayasva parākramam //
Rām, Yu, 75, 13.2 darśayasvādya tat tejo vācā tvaṃ kiṃ vikatthase //
Rām, Utt, 45, 26.1 tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān /
Tantrākhyāyikā
TAkhy, 1, 209.1 mama taṃ durātmānaṃ darśayasveti //
TAkhy, 1, 539.1 darśayasveti //
Viṣṇupurāṇa
ViPur, 4, 13, 138.2 tad aśeṣarāṣṭropakārakaṃ bhavatsakāśe tiṣṭhati tiṣṭhatu sarva eva vayaṃ tatprabhāvaphalabhujaḥ kiṃtveṣa balabhadro 'smān āśaṅkitavāṃs tad asmatprītaye darśayasvety abhidhāya joṣaṃ sthite bhagavati vāsudeve saratnaḥ so 'cintayat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 82.1 manyase yadi me śīghraṃ darśayasva ca māciram /
SkPur (Rkh), Revākhaṇḍa, 26, 84.1 nāradāya mahādevīṃ darśayasveha kañcukin /
SkPur (Rkh), Revākhaṇḍa, 46, 25.3 svakīyaṃ darśayasvādya svargaśṛṅgārabhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 46, 27.2 vāditrāṇi ca sarvāṇi darśayasva śacīpate //
SkPur (Rkh), Revākhaṇḍa, 54, 18.2 yāhi yāhi mahāpāpa mā mukhaṃ darśayasva me /
SkPur (Rkh), Revākhaṇḍa, 142, 46.2 darśayasva svakaṃ rūpaṃ dayāṃ kṛtvā mamopari //