Occurrences

Vaikhānasaśrautasūtra
Carakasaṃhitā
Daśakumāracarita

Vaikhānasaśrautasūtra
VaikhŚS, 3, 4, 3.0 paśūnāṃ tvā bhāgam utsṛjāmīti pariṣūtasyaikāṃ darbhanāḍīm utsṛjyedaṃ devānām iti pariṣūtam abhimṛśyedaṃ paśūnām ity utsṛṣṭam abhimṛśya devasya tveti pariṣūtam abhigṛhya devebhyas tvety ūrdhvam unmṛjya deva barhir ity asidaṃ nidhāya yā jātā ity abhimantryācchettā ta ity ācchindan saṃnakhaṃ muṣṭiṃ dāti //
Carakasaṃhitā
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Daśakumāracarita
DKCar, 1, 1, 16.1 tatra magadharājaḥ prakṣīṇasakalasainyamaṇḍalaṃ mālavarājaṃ jīvagrāhamabhigṛhya kṛpālutayā punarapi svarājye pratiṣṭhāpayāmāsa //
DKCar, 1, 1, 55.1 tatra prakhyātayoretayorasaṅkhye saṃkhye vartamāne suhṛtsāhāyyakaṃ kurvāṇo nijabale sati videhe videheśvaraḥ prahāravarmā jayavatā ripuṇābhigṛhya kāruṇyena puṇyena visṛṣṭo hatāvaśeṣeṇa śūnyena sainyena saha svapuragamanamakarot //
DKCar, 2, 2, 372.1 ambālikā ca balavadabhigṛhya caṇḍavarmaṇā haṭhāt pariṇetum ātmabhavanam anīyata //
DKCar, 2, 4, 34.0 tayaiva nivartamānayā niśīthe rājyavīthyām ārakṣikapuruṣair abhigṛhya tarjitayā daṇḍapāruṣyabhītayā nirbhinnaprāyaṃ rahasyam //
DKCar, 2, 4, 86.0 tamahaṃ mantrauṣadhabalenābhigṛhya pūrṇabhadramabravam bhadra siddhaṃ naḥ samīhitam //