Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Kauṣītakagṛhyasūtra
Taittirīyasaṃhitā
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Kāmasūtra
Matsyapurāṇa
Suśrutasaṃhitā
Śikṣāsamuccaya
Kathāsaritsāgara
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 7, 5, 1.0 tad āhur yasyāgnihotram adhiśritam amedhyam āpadyeta kā tatra prāyaścittir iti sarvam evainat srucy abhiparyāsicya prāṅ udetyāhavanīye haitāṃ samidham abhyādadhāty athottarata āhavanīyasyoṣṇam bhasma nirūhya juhuyān manasā vā prājāpatyayā varcā taddhutaṃ cāhutaṃ ca sa yady ekasmin unnīte yadi dvayor eṣa eva kalpas tac ced vyapanayituṃ śaknuyān niṣṣicyaitad duṣṭam aduṣṭam abhiparyāsicya tasya yathonnītī syāt tathā juhuyāt sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 12.1 yadi bahūnāṃ na śaknuyād ekasmai guṇavate dadyāt //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 2.0 tāni cet sarvāṇi na śaknuyād vittam udasyet tato rūpam //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 7.1 sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 2, 4, 8.1 sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya śaṅkhasya tu grahaṇena śaṅkhadhmasya vā śabdo gṛhītaḥ //
BĀU, 2, 4, 9.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya vīṇāyai tu grahaṇena vīṇāvādasya vā śabdo gṛhītaḥ //
BĀU, 4, 5, 8.1 sa yathā dundubher hanyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 4, 5, 9.1 sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyād grahaṇāya /
BĀU, 4, 5, 10.1 sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyād grahaṇāya /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Taittirīyasaṃhitā
TS, 5, 5, 3, 14.0 yad uttānaṃ na patituṃ śaknuyād asuvargyo 'sya syāt //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 19.0 kṛtvā vidyāṃ yāvatīṃ śaknuyād vedadakṣiṇām āhared dharmato yathāśakti //
ĀpDhS, 2, 20, 1.0 māsiśrāddhe tilānāṃ droṇaṃ droṇaṃ yenopāyena śaknuyāt tenopayojayet //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 1, 16.6 tatro yacchaknuyāt tad dadyāt /
ŚBM, 10, 2, 5, 16.5 yadi saṃvatsaraṃ na śaknuyād viśvajitā sarvapṛṣṭhenātirātreṇa yajeta /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 8, 20.0 yadi ced doṣaḥ syāt trirātram upoṣyāhorātraṃ vā sāvitrīm abhyāvartayed yāvacchaknuyād brāhmaṇebhyaḥ kiṃcid dadyād ahorātram uparamya prādhyayanam //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 2, 10.0 na hi kaścana śaknuyāt sakṛd vācā nāma prajñāpayituṃ cakṣuṣā rūpaṃ śrotreṇa śabdaṃ manasā dhyātum //
Mahābhārata
MBh, 1, 37, 20.3 kāmaṃ krodhaṃ tathā lobhaṃ yastapasvī na śaknuyāt /
MBh, 1, 140, 7.3 hiṃsituṃ śaknuyād rakṣa iti me niścitā matiḥ /
MBh, 5, 54, 28.1 sarvāṃ samagrāṃ senāṃ me vāsavo 'pi na śaknuyāt /
MBh, 6, 103, 93.2 tvad anyaḥ śaknuyāddhantum api vajradharaḥ svayam //
MBh, 7, 123, 25.2 nedṛśaṃ śaknuyāt kaścid raṇe kartuṃ parākramam /
MBh, 12, 17, 4.2 apūryāṃ pūrayann icchām āyuṣāpi na śaknuyāt //
MBh, 12, 69, 5.2 jitendriyo narapatir bādhituṃ śaknuyād arīn //
MBh, 12, 69, 23.3 yam arthaṃ śaknuyāt prāptuṃ tena tuṣyeddhi paṇḍitaḥ //
MBh, 12, 218, 16.3 yastvām eko viṣahituṃ śaknuyāt kamalālaye //
MBh, 13, 17, 8.2 kastasya śaknuyād vaktuṃ guṇān kārtsnyena mādhava //
MBh, 13, 45, 3.2 tasyārthe 'patyam īheta yena nyāyena śaknuyāt //
Manusmṛti
ManuS, 8, 130.1 vadhenāpi yadā tv etān nigrahītuṃ na śaknuyāt /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 7.2 yadīmam utpādayitum ajātaḥ śaknuyād ayam //
Rāmāyaṇa
Rām, Ki, 18, 41.2 prativaktuṃ prakṛṣṭe hi nāpakṛṣṭas tu śaknuyāt //
Kāmasūtra
KāSū, 3, 3, 3.4 sā hi prīyamāṇā viditākārāpy apratyādiśantī taṃ tāṃ ca yojayituṃ śaknuyāt /
Matsyapurāṇa
MPur, 140, 24.2 so'pi māṃ śaknuyānnaiva cakṣurbhyāṃ samavekṣitum //
Suśrutasaṃhitā
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Śikṣāsamuccaya
ŚiSam, 1, 58.6 tat kiṃ śaknuyāt sa puruṣas tān lokadhātūn paśurathenātikramitum /
Kathāsaritsāgara
KSS, 4, 2, 35.2 śaknuyād arthisātkartum api kalpadrumaṃ kṛtī //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 78.2, 5.0 aniṣṭe'rthe vaśī sannayaṃ mano nivartayati yadi hyayaṃ vaśī na syāt na mano nivartayituṃ śaknuyāt //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 112.1 atha sa vaidyastasmin jātyandhe kāruṇyamutpādya tādṛśamupāyaṃ cintayed yenopāyena himavantaṃ parvatarājaṃ śaknuyādgantum //