Occurrences

Gopathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha

Gopathabrāhmaṇa
GB, 1, 2, 19, 3.0 sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bhūyiṣṭhaṃ chādayasi yena śakṣyasi goptum iti //
GB, 1, 2, 19, 5.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 7.0 taṃ devā abruvann anyat tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 9.0 taṃ devā abruvann anyad eva tad rūpaṃ kuruṣva naitena no rūpeṇa bhūyiṣṭhaṃ chādayasi naitena śakṣyasi goptum iti //
GB, 1, 2, 19, 11.0 taṃ devā abruvann etat tad rūpaṃ kuruṣvaitena no rūpeṇa bhūyiṣṭhaṃ chādayasy etena śakṣyasi goptum iti //
Mahābhārata
MBh, 3, 190, 76.3 na tvam enaṃ śaravaryaṃ vimoktuṃ saṃdhātuṃ vā śakṣyasi mānavendra //
MBh, 3, 281, 75.3 na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi //
MBh, 5, 40, 18.1 idaṃ vacaḥ śakṣyasi ced yathāvan niśamya sarvaṃ pratipattum evam /
MBh, 5, 93, 24.2 suhṛdbhiḥ sarvato guptaḥ sukhaṃ śakṣyasi jīvitum //
MBh, 5, 147, 34.2 kramāgataṃ rājyam idaṃ pareṣāṃ hartuṃ kathaṃ śakṣyasi durvinītaḥ //
MBh, 12, 106, 2.1 tāṃ cecchakṣyasyanuṣṭhātuṃ karma caiva kariṣyasi /
MBh, 12, 220, 63.2 na śakṣyasi tadā śakra niyantuṃ śokam ātmanaḥ //
Rāmāyaṇa
Rām, Ār, 51, 20.2 dharituṃ śakṣyasi ciraṃ viṣaṃ pītveva nirghṛṇaḥ //
Rām, Su, 35, 51.2 kathaṃ śakṣyasi saṃyātuṃ māṃ caiva parirakṣitum //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 32.2 pratijñākhaṇḍanamlānaṃ kathaṃ śakṣyasi vīkṣitum //