Occurrences

Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Rasādhyāyaṭīkā
Tantrāloka
Āryāsaptaśatī
Caurapañcaśikā
Dhanurveda

Bṛhatkathāślokasaṃgraha
BKŚS, 2, 8.1 baṭoś ca bhrāmyato bhikṣāṃ bhikṣāpātrād anāvṛtāt /
BKŚS, 15, 36.2 bhrāmyatā nagarodyāne dainyamlānānanendavaḥ //
BKŚS, 18, 655.1 bhraṣṭena vahanabhraṃśād bhrāmyatā jaladhes taṭe /
BKŚS, 18, 684.1 asty ahaṃ vahanād bhraṣṭā bhrāmyantī jaladhes taṭe /
BKŚS, 20, 230.1 bhrāmyatā śrāmyatā rūkṣavṛkṣeṣūpavane ghane /
BKŚS, 22, 184.2 bhrāmyatsaṃbhrāntapauraṃ tat sā prātaḥ prāviśat puram //
BKŚS, 28, 55.1 bhrāmyanmadhukarastena senāsaṃbādhapādapam /
Liṅgapurāṇa
LiPur, 1, 55, 12.1 bhrāmyatastasya raśmī tu maṇḍaleṣūttarāyaṇe /
Bhāgavatapurāṇa
BhāgPur, 4, 21, 51.2 bhrāmyatāṃ naṣṭadṛṣṭīnāṃ karmabhirdaivasaṃjñitaiḥ //
BhāgPur, 4, 25, 6.2 na paraṃ vindate mūḍho bhrāmyansaṃsāravartmasu //
BhāgPur, 11, 5, 37.1 na hy ataḥ paramo lābho dehināṃ bhrāmyatām iha /
BhāgPur, 11, 20, 19.1 dhāryamāṇaṃ mano yarhi bhrāmyad āśv anavasthitam /
BhāgPur, 11, 21, 25.1 natān aviduṣaḥ svārthaṃ bhrāmyato vṛjinādhvani /
Bhāratamañjarī
BhāMañj, 1, 145.2 sudhāṃ bhrāmyanmahācakrāṃ jahāra baladarpitaḥ //
Gītagovinda
GītGov, 2, 36.2 api bhrāmyadbhṛṅgīraṇitaramaṇīyā na mukulaprasūtiḥ cūtānām sakhi śikhariṇī iyam sukhayati //
Hitopadeśa
Hitop, 1, 56.5 sa ca mṛgaḥ svecchayā bhrāmyan hṛṣṭapuṣṭāṅgaḥ kenacit śṛgālenāvalokitaḥ /
Hitop, 2, 19.1 tato dineṣu gacchatsu saṃjīvakaḥ svecchāhāravihāraṃ kṛtvāraṇyaṃ bhrāmyan hṛṣṭapuṣṭāṅgo balavan nanāda /
Hitop, 3, 60.3 asty araṇye kaścicchṛgālaḥ svecchayā nagaropānte bhrāmyan nīlībhāṇḍe nipatitaḥ /
Kathāsaritsāgara
KSS, 1, 6, 72.1 kadācitkautukādbhrāmyansvairaṃ godāvarītaṭe /
KSS, 1, 6, 92.1 aṭavyāṃ drakṣyasi bhrāmyansiṃhārūḍhaṃ kumārakam /
KSS, 2, 1, 9.1 ekadā mṛgayāsaṅgādbhrāmyataścāsya bhūpateḥ /
KSS, 2, 1, 74.1 hariṇākheṭake jātu bhrāmyannudayano 'tha saḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 364.2, 3.1 tāvatā ca kālena gandhakaḥ kumpamadhyaṃ sājīkṣāreṇa saha bhrāmyan pītatoyo nālikerajalasadṛśo bhavati //
Tantrāloka
TĀ, 5, 33.1 svātmocchalattayā bhrāmyaccakraṃ saṃcintayenmahat /
Āryāsaptaśatī
Āsapt, 2, 428.1 madhudivaseṣu bhrāmyan yathā viśati mānasaṃ bhramaraḥ /
Caurapañcaśikā
CauP, 1, 34.1 adyāpi tadvadanapaṅkajagandhalubdhabhrāmyaddvirephacayacumbitagaṇḍadeśām /
Dhanurveda
DhanV, 1, 149.1 bhrāmyajjale ghaṭo vedhyaḥ cakre mṛtpiṇḍakaṃ tathā /